"रामायणम्/अरण्यकाण्डम्/सर्गः ३१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ८:
| notes =
}}
[[File:Kanda 3 ARK-031-Ravana Maaricha Samvadhaha.ogg|thumb|एकत्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
Line १६१ ⟶ १६२:
एवम् उक्तो दशग्रीवो मारीचेन स रावणः ।
न्यवर्तत पुरीम् लंकाम् विवेश च गृह उत्तमम् ॥३-३१-५०॥
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकत्रिंशः सर्गः ॥३-३१॥'''
==संबंधित कड़ियाँ==
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र]