"रामायणम्/अरण्यकाण्डम्/सर्गः ४३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ८:
| notes =
}}
[[File:Kanda 3 ARK-043-Swarna Mruga Grahanaardham Rama Agamanam.ogg|thumb|त्रिचत्वारिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
Line १६१ ⟶ १६२:
प्रदक्षिणेन अतिबलेन पक्षिणाजटायुषा बुद्धिमता च लक्ष्मण ।
भव अप्रमत्तः प्रतिगृह्य मैथिलीम्प्रति क्षणम् सर्वत एव शन्कितः ॥३-४३-५१॥
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रिचत्वारिंशः सर्गः ॥३-४३॥'''
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र]