"रामायणम्/अरण्यकाण्डम्/सर्गः ५२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ८:
| notes =
}}
[[File:Kanda 3 ARK-052-Sitaa Vilapaha.ogg|thumb|द्विपञ्चाशः सर्गः श्रूयताम्|center]]
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
Line १४१ ⟶ १४२:
अपश्यती राघव लक्ष्मणाउ उभौविवर्ण वक्त्रा भय भार पीडिता ॥३-५२-४४॥
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे द्विपञ्चाशः सर्गः ॥३-५२॥'''
 
==स्रोतः==
 
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र]
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे द्विपञ्चाशः सर्गः ॥३-५२॥'''