"रामायणम्/अरण्यकाण्डम्/सर्गः ५४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ८:
| notes =
}}
[[File:Kanda 3 ARK-054-Bhushana Prekshepanam Lankaa Praveshanam Cha.ogg|thumb|चतुःपञ्चाशः सर्गः श्रूयताम्|center]]
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
Line १०१ ⟶ १०२:
ततः तु सीताम् उपलभ्य रावणःसुसंप्रहृष्टः परिगृह्य मैथिलीम् ।
प्रसज्य रामेण च वैरम् उत्तमम्बभूव मोहात् मुदितः स राक्षसः ॥३-५४-३०॥
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चतुःपञ्चाशः सर्गः ॥३-५४॥'''
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र]