"ऋग्वेदः सूक्तं १.११२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४६०:
ईळे द्यावापृथिवी पूर्वचित्तय इति सूक्तमग्निं घर्मं सुरुचं यामन्निष्टय इत्यभिरूपं यद्यज्ञेऽभिरूपं तत्समृद्धं तदु जागतं जागता वै पशवः पशूनेवास्मिंस्तद्दधाति याभिरमुमावतं याभिरमुमावतमित्येतावतो होत्राश्विनौ कामान्ददृशतुस्तानेवास्मिंस्तद्दधाति तैरेवैनं तत्समर्धयति - ऐ.ब्रा. [https://sa.wikisource.org/s/w20 १.२१]
 
प्रवर्ग्ये महावीरम् -- प्रातर् यावाणा प्रथमा यजध्वम् इति पूर्वाह्णे सूक्तम् । आ भात्य् अग्निर् उषसाम् अनीकम् इत्य् अपराह्णे । त्रैष्टुभे पञ्चर्चे तच् चक्षुः । इडेईडे द्यावा पृथिवी पूर्व चित्तय इति जागतम् पञ्चविंशम् तत् श्रोत्रम् । शिरो वा एतत् । तद् वै शिरः समृद्धम् यस्मिन् प्राणो वाक् चक्षुः श्रोत्रम् इति । - कौ.ब्रा. [https://sa.wikisource.org/s/16x3 ८.६]
 
ईडे द्यावापृथिवी इत्युच्यमाने परिधीन्परिधाय रौहिणौ उद्वास्य स्रुचोरासादयत्याहवनीयाद्दक्षिणोत्तरौ कात्यायनश्रौ.सू. [https://sa.wikisource.org/s/15o2 २६.४.९]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११२" इत्यस्माद् प्रतिप्राप्तम्