"ऋग्वेदः सूक्तं १०.१५४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४:
 
{{सायणभाष्यम्|
सोमः ' इति पञ्चर्चं तृतीयं सूक्तमानुष्टुभम् । विवस्वतो दुहिता यम्यृषिः । म्रियमाणानां यजमानादीनां वर्तनमत्र प्रतिपाद्यते । अतस्तद्देवताकमिदम् । तथा चानुक्रान्तं -- सोमो यमी भाववृत्तमानुष्टुभं तु ' इति । प्रेतोपस्थान एतत्सूक्तम् । सूत्रितं च - ‘ सोम एकेभ्य उरूणसावसुतृपा उदुम्बलौ ' ( आश्व. श्रौ. [https://sa.wikisource.org/s/1bcn ६. १०]) इति ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५४" इत्यस्माद् प्रतिप्राप्तम्