"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३१" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: - २६ सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने- ननु श्रवणादिविधिशेषत्वे कथं वेदान्तानां सिद्धार्थत्वमिति चेत् । उच्यते-न वयं विधिशेषत्वेनैकवाक्यत्वं ब्रूम... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १७: पङ्क्तिः १७:
सिद्धार्थत्वमाशय पुरुषार्थापर्यवसानेनाप्रामाण्यं स्यादिति पुरुषार्थपर्यवसायिविधि-
सिद्धार्थत्वमाशय पुरुषार्थापर्यवसानेनाप्रामाण्यं स्यादिति पुरुषार्थपर्यवसायिविधि-
पाक्यैकवाक्यतया प्रामाण्यमाह-
पाक्यैकवाक्यतया प्रामाण्यमाह-

तच्छेषोऽर्थवादः।
तच्छेषोऽर्थवादः।

तस्य विधायकस्य शेषो विधिनैकवाक्यत्वं गच्छंस्तद्वारा विधिविषयभावनाप्रवर्तकना-
तस्य विधायकस्य शेषो विधिनैकवाक्यत्वं गच्छंस्तद्वारा विधिविषयभावनाप्रवर्तकना-
ह्मणवाक्यशेष इति भावः । तदुक्तं-विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः ।
ह्मणवाक्यशेष इति भावः । तदुक्तं-विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः ।