"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३८" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: १५० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । प्यते । मध्यमस्य वापस्तम्बेन 'इमा खनाम्योषाधं वीरुधं बलवत्तमाम् । यया सपत्नी माधते यया संविन्दते पतिम् । इति पत्न... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १३: पङ्क्तिः १३:
सति गार्हपत्यप्रकाशनं योगेन लक्षणया चै क्रियत एवं किमपि तूष्णो कं कर्म कयाऽपि
सति गार्हपत्यप्रकाशनं योगेन लक्षणया चै क्रियत एवं किमपि तूष्णो कं कर्म कयाऽपि
वृत्त्या प्रकाशयन्तु नोत्कर्षों युक्त इत्यत आह-
वृत्त्या प्रकाशयन्तु नोत्कर्षों युक्त इत्यत आह-

यथोपदिष्ट ब्राह्मणवन्तो यथारूपमितरे ।
यथोपदिष्टं ब्राह्मणवन्तो यथारूपमितरे ।

ब्राह्मणमुपदेशलक्षणविनियोनकश्रुतिसहितो मन्त्रविनियोजकविधिः । तयेषां मत्रा.
ब्राह्मणमुपदेशलक्षणविनियोनकश्रुतिसहितो मन्त्रविनियोजकविधिः । तयेषां मत्रा.
णामस्ति ते ब्राह्मणवन्तः । तेऽभिधामलभमाना यथोपदिष्टाः श्रुत्या यर्थत्वेनोपदिष्टास्त.
णामस्ति ते ब्राह्मणवन्तः । तेऽभिधामलभमाना यथोपदिष्टाः श्रुत्या यर्थत्वेनोपदिष्टास्त.