"पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३६९" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: खं २२, पू १० ] पस्तम्बश्रौतसूत्रे द्वितीयप्रश्न... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
खं २२, पू १० ] पस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने षष्ठः पटल
खं २०, सू१० ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने षष्ठः पटल
233
23B
[अवदानमनिषेधः स्विष्टकृद्धोमे]
<poem><span style="font-size: 14pt; line-height: 200%">[अवदानमनिषेधः स्विष्टकृद्धोमे]
(भा) नावदानमत्र स्विष्टकृति । साधारणत्वाच्छेषस्य
(भा) नावदानमन्त्र स्विष्टकृति । साधारणत्वाच्छेषस्य <ref>अवदानान्तरत्वात्-ख ग</ref>
स्विष्टकृद्धोमेऽवदानमन्त्रविरहोपपत्तिः]
स्विष्टकृद्धमेऽवदनमन्त्रविरहोपपत्तिः]
(यू) "नावदान-च्छेषस्य,–-अस्यार्थः ,उँमा भेर्मा संविधा
(बृ) "नावदान-च्छेषस्य,–-अस्यार्थः ,उँमा भेर्मा संविधा
इत्यादिमत्रस्य सबोधनविभक्तिभिर्भयचलनादिनिवृत्तिप्रकाशनद्वारेण
इत्यादिमत्रस्य सबोधनविभक्तिभिर्भयचलनादिनिवृत्तिप्रकाशनद्वारेण
हविरवयविप्रकाशकतया “अवदानाङ्गत्वात् द्वयवदानमत्रप्रकाशकतया
हविरवयविप्रकाशकतया “अवदानाङ्गत्वात् द्वयवदानमत्रप्रकाशकतया
पङ्क्तिः २०: पङ्क्तिः २०:
गेऽपि न साधारणानेता । न च स्विष्टकृदादिसाधारणत्वे हविषः
गेऽपि न साधारणानेता । न च स्विष्टकृदादिसाधारणत्वे हविषः
आभ्यश्रुतिबाधः तदङ्गत्वाच्छेषकार्याणाम् , अतो न स्विष्टकृत्यव
आभ्यश्रुतिबाधः तदङ्गत्वाच्छेषकार्याणाम् , अतो न स्विष्टकृत्यव
दानमन्त्र’ ।।
दानमन्त्र’ ।।</span></poem>
1 एषउपहोमानामिति सूत्रे ,-दर्शपूर्णमासकर्मणि य उपहोमाश्वोद्यन्ते तानु
1 एषउपहोमानामिति सूत्रे ,-दर्शपूर्णमासकर्मणि य उपहोमाश्वोद्यन्ते तानु
पहोमान् अस्मिन् काले जुहोति प्रधानानन्तर वा प्रासमिष्टयजुष इति (मु रा.)
पहोमान् अस्मिन् काले जुहोति प्रधानानन्तर वा प्रासमिष्टयजुष इति (मु रा.)