"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/७२" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: ६७ २द्वि पटलः]. महादेवकृतवैजयन्तीव्याख्यासमेतम् । उक्ताः सामान्यतो दरों पूर्णमासे च पर्वणी । निर्णीते देवतास्तत्र प्रधानविषामपि ॥२॥ व्याख्यायाथ यजुर्वेदवि... नवीन पृष्ठं निर्मीत अस्ती
 
(भेदः नास्ति)

२०:२८, १९ अक्टोबर् २०२१ समयस्य संस्करणम्

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७ २द्वि पटलः]. महादेवकृतवैजयन्तीव्याख्यासमेतम् । उक्ताः सामान्यतो दरों पूर्णमासे च पर्वणी । निर्णीते देवतास्तत्र प्रधानविषामपि ॥२॥ व्याख्यायाथ यजुर्वेदविहिताध्वर्यवं क्रमात् । निर्देशादपरेषां तच्छुत्या लिङ्गेन वाक्यतः ॥ ३ ॥ अवान्तरसमाख्यातो ब्रह्महोतृपतिष्वपि । गृह्यकर्म भवेत्पत्युज़विनोऽनभिधानतः ॥ ४ ॥ इष्टीनां पशुबन्धस्य प्रकृती तावदादितः । निरूप्यते दर्शपूर्णमासावध्वर्युकर्तृकौ ॥ ५ ॥ प्रथमस्य द्वितीयादिसप्तभिः पटलैस्तथा । द्वितीयस्याऽऽदिभैः षड्भिः पिण्डयज्ञश्च सप्तमे ॥६॥ ब्रह्मत्वं तु तयोरेव चाष्टमे तु विधीयते । याजमान हविर्यज्ञे षष्ठे प्रश्ने निरूप्यते ।। ७॥ हविर्यज्ञगत होत्रमेकर्षिशे वदिष्यति । हौत्राध्वर्यवशेषं तु तत्रैव प्रवरं तथा ॥ ८॥ सूत्रान्तरोपात्तमपि स्मृत्युक्तमपि चेर्यते । अविरुद्धं प्रयोगस्य साकल्यप्रतिपत्तये ॥९॥ व्याख्यास्याम इति ह्यादावाचार्येणैव दर्शितम् । व्याख्याने बहुकर्तृत्वं तन्न विस्मर्यतामिह ॥ १० ॥ उदयात्पूर्वमेवाऽऽदावग्निहोत्रे हुने सति । दंपती तु भवेयातां वस्त्रयज्ञोपवीतिनौ ॥ ११॥ आचान्तावपरेणैव गार्हपत्यं कुशेष्वपि ॥ स्थितौ कुशधरौ स्वान्तान्त)त्रिर्यतासू यथाविधि ॥ १२ ॥ विनायकादि संपूज्य कालं चापि विशेषतः । कुर्वात दंपती आगूष्करणं तत्सहैव तौ ॥ १३ ॥ प्रयोगे प्रथमे वक्ष्यय॑न्वारम्भणपूर्वकम् । विधि तत्रापि संकल्पो वक्ष्यते काम्यनित्ययोः ॥ १४ ॥ कामेन संप्रवृत्तेऽपि यदा कामो निवर्तते । तदा ताम्यां च यष्टव्यं न त्याज्यौ सति जीवने ॥१५॥ १ ठ. ड. पर्वणि । २ क. ग. च. ८. ड. "तासूत्र । । क. ग. च. 3.ड, 'ख्याते हैं। ट. संस्तुत्य । ५ क. ग. च. छ. ट, ठ, इ. वाऽपि । ६ क. ग, च, छ. ठ, ड. "त्यन्तर । क. भ,ठ,ह,याचने।