"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/७६" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: २द्वि० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ७१ ननु वक्ष्यत्याहवनीयं गार्हपत्यं दक्षिणाग्निमिति तत्तर्हि वक्ष्यमाणाच्छिद्रिकैः प्राति स्विकान्वाधाना... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

२०:३२, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२द्वि० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ७१ ननु वक्ष्यत्याहवनीयं गार्हपत्यं दक्षिणाग्निमिति तत्तर्हि वक्ष्यमाणाच्छिद्रिकैः प्राति स्विकान्वाधानाभिप्रायम् । तत्र विहव्याभिरवादधातीत्यत्र बहुत्वस्य विधेयगतस्य विव. क्षितत्वेऽपि कपिञ्जलाधिकरणन्यायेन त्रित्वे पर्यवसानान्न दशभिराहवनीयान्वाधानम् । दृष्टार्थानां मन्त्राणां बहुवचनेन त्रित्वमात्रं संगृह्यते नत्वन्येषामपि समुच्चयः । तदि. दमाह-

अवशिष्टा विकल्पार्थाः।

चतुर्थीप्रभृत्यूचा त्रिषु वाऽऽहवनीय एव वा विकल्पः। दशम्या विनियोगायाष्टमी नवमी वाऽनुवर्तनीये ।

व्याहृतीभिरन्वादधातीत्येकेषाम् ।

विहव्यावय्याख्या विशेषानमिधामात् । अप्रिं गृह्णामि सुरथं यो मयोभूर्य उद्यन्तमारोहति मूर्यमहे । आदित्यं ज्योतिषां ज्योतिरुत्तम श्वो यज्ञाय रमतां देवता. भ्यः । वसून्नद्रानादित्यानिन्द्रेण सह देवताः । ताः पूर्वः परि. गृह्वामि स्व आयतने मनीषया । इमामूर्ज पञ्चदी ये प्रविष्टा- स्तान्देवान्परिगृहामि पूर्वः । अग्निहव्यवाडिह तानावहतु पौर्ण- मासः इचिरिदमेषां मयीति पौर्णमास्थामामावास्या हविरिद- मेषां मयीत्यमावास्यायामिति तिमृभिराहवनीयमन्तराऽमी पश- वो देवससदमागमन् । तान्पूर्वः परिगृह्णामि स्व आयतने मनी. षयेत्यन्तरामी तिष्ठञ्जपतीह प्रजा विश्वरूपा रमन्तामा गृहप तिमभिसंवसानाः । ताः पूर्वः परिगृह्णामि स्व आयतने मनी- पया । इह पशवो विश्वरूपा रमन्तामानं गृहपतिमभिसंवसानाः। तापूर्वः परिगृह्णामि स्व आयतने मनीषयेति द्वाभ्यां गाईपत्य- मयं पितृणामग्निरवाइडव्या पितृभ्य आ। तं पूर्वः परिगृह्णाम्यविषं नः पितुं करदिति दक्षिणामिमजस्रं त्वा सभापाला विजय- भाग समिन्धताम् । अग्ने दीदाय मे सभ्यविजित्यै शरदः शतमिति सभ्यमन्त्रमावसथीयमभिहराणि शरदः शतम् । आव. सये श्रियं मवपहिर्बुध्नियो नियच्छत्वित्यावसथ्यम् । पाठेन प्रदर्शनेनापि त्रिभिदीम्यामिति संख्या विकल्पनिरासा । मिन्नद्वारत्वात्स- मुच्चय इत्यर्थः । अन्वादधातीत्यनुवर्तते । १२.च्छिद्रः। क.ग, च, छ. ट, ठ, २. तिष्टिका ।