"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/८३" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: - ७८ सत्यापाठविरचितं श्रौतसूत्र- प्रथमप्रग्ने- वेस्यपि ज्ञेयम् । तिमृणां तूष्णीं दोहे तु साङ्गस्य पोहशब्दस्याद्वत्सापाकरणज्य- मिरिकमपि तूष्णीमेव । दर्भैर्व... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २३: पङ्क्तिः २३:


देवो व इति गोचरमभि मातॄः प्रस्थापयति ।
देवो व इति गोचरमभि मातॄः प्रस्थापयति ।

शाखयैवानुवृत्तेः । स्पष्टमाहाऽऽपस्तम्बः शाखयेति । गावश्चरन्त्यस्मिन्देशे स
शाखयैवानुवृत्तेः । स्पष्टमाहाऽऽपस्तम्बः शाखयेति । गावश्चरन्त्यस्मिन्देशे स
गोचरस्तुणयुक्तो देशस्तममिमुखाः प्रेरयति । रुद्रस्य हेतिः परि वो वृणक्स्विति मन्त्रान्तः।
गोचरस्तुणयुक्तो देशस्तममिमुखाः प्रेरयति । रुद्रस्य हेतिः परि वो वृणक्स्विति मन्त्रान्तः।