"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/८४" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: रवि० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । प्रतिपादयेत्पठेदिति यावत् । इन्द्रो देवता यस्यासाविन्द्रयाजी पजमानस्तस्यैव देवा प्रकृत्य । तथा महेन्द्र देवत... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

२०:५४, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रवि० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । प्रतिपादयेत्पठेदिति यावत् । इन्द्रो देवता यस्यासाविन्द्रयाजी पजमानस्तस्यैव देवा प्रकृत्य । तथा महेन्द्र देवता महेन्द्रयानिन उपलक्षयेद्यत्ययेन भिन्नयोक्तयोः प्रति. पादने सामर्थ्याभावात् । एतदुक्तं मपति-यथेन्द्रपदवन्तो मन्त्रा अस्मच्छाखायां पठयन्त एवं महेन्द्रपदवन्तोऽप्यन्यस्वा साखागा, ततस्त्वस्मच्छाखिमियदा महेन्द्र इज्यते तदा महेन्द्रपदवन्त एव मन्त्रा प्रामा म तु स्वशाखीया इन्द्रयानिनोऽर्थे पठितास्तेऽपीति भावः । निगमेष्वित्यधिकरणबलान्मन्त्रविन्द्रमिन्द्रपदमुपलक्षयेदिति सामर्थ्याविन्द्रया- जिनोऽर्थे पठेदित्यर्थो वा । इन्द्रस्य देवताया उपलक्षणं कुर्वत्युपलक्षयेदित्यर्थात् । न पार्थस्यार्थ एवोपलक्षणं न पदमिति वाच्यम् । पदमपि यन्नाममात्र तरस्वरूपेणैव व्याव- तकम् । तथोक्तं-'शब्देन देवतायागे समवैति न रूपतः । तस्मान्महेन्द्रशब्दोक्त्या महेन्द्रो देवतेष्यते ॥ इति । यद्यपि स्यादस्मन्मते रूपेण समवायस्तथाऽपि देवतात्वं तत्तच्छन्दविशिष्टाया एव । शाब्दिका अपि- -'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाइते । अनुविभूमिव ज्ञान सर्व शब्देन गृह्यते ॥ इति निर्विकल्पकं निराकुर्वन्त आहुः ॥

प्रस्थितानामेकाꣳ शाखयोपस्पृशति । तूष्णीमेव । प्रस्थितानां प्रस्थानामिमुखीभूतानाम् । शाखाग्रहणं नियमार्थमित्युक्तमेवा. त्राऽऽपस्तम्वेनापि नियमार्थं कृतमेव शाखाग्रहणमस्मत्सूत्रकारेण पूर्वत्रापीति विशेषः । एकामिति नियमाददृष्टायमेवाऽऽरादपकारकम् । अन्यथा सर्वासामापयेत । अथवा संसृष्टद्रव्यत्येनकत्वाददृष्टद्रव्यसंस्कारार्थमेकस्या एवोपस्पर्श नं सर्वासां संस्कारो मप- 5 तीति ।

शुद्धा अप: सुप्रपाणे पिबन्तीः शतमिन्द्राय शरदो दुहानाः। रुद्रस्य हेतिः परि वो वृणक्त्विति मस्थिता अनुमन्त्रयते । ता अनुलक्षीकृत्य मन्त्रयते मन्त्रेण प्रतिपादयेददृष्टार्थः संस्कारः प्रत्यगाशीष्वाभाषा- ज्नपो यजमानस्य । शतं महेन्द्रायेति महेन्द्रयाजिनो द्रष्टव्यम् । अत्र महेन्द्रेऽसमवे. तार्थप्रकाशमिन्द्रपदमाहुस्तन्न पूर्वसूत्रविरोधात् । भारद्वानः साक्षादमुमेव प्रकृत्याऽऽह- महेन्द्रायेति चेति । पाठद्वययुक्तमन्त्रसंग्रहः- शुद्धा अप उपवेषोऽस्येता अप च कामधुक् । बहु दुखि च सोमेनेन्द्रस्य भागं द्विषण्मताः ॥ १ख स्यैवार्थ तस्यैव ।