"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/८५" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: 7 सत्यापाढविरचितं श्रौतसूत्र-: [१प्रथमप्रश्ने-- ध्रुवा अस्मिन्निति यजमानस्य गृहानभि पर्यावर्तते । बहीरित्यन्तः । पर्यावर्तते प्रदक्षिणमावर्तते यनमानालयमभि... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ६: पङ्क्तिः ६:
बहीरित्यन्तः । पर्यावर्तते प्रदक्षिणमावर्तते यनमानालयमभिलक्षीकृत्य गृहान्गन्तु
बहीरित्यन्तः । पर्यावर्तते प्रदक्षिणमावर्तते यनमानालयमभिलक्षीकृत्य गृहान्गन्तु
मित्यर्थः ।
मित्यर्थः ।
***
यजमानस्य पशून्पाहित्यग्निष्ठेऽग्न्यगारे वा पुरस्तात्प्रतीचीꣳ शाखामुपगूहति पश्चात्प्राचीमित्येकेषाम् ।
यजमानस्य पशून्पाहित्यग्निष्ठेऽग्न्यगारे वा पुरस्तात्प्रतीचीꣳ शाखामुपगूहति पश्चात्प्राचीमित्येकेषाम् ।