"रामायणम्/बालकाण्डम्/सर्गः ८" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १५:
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टमः सर्गः ॥१-८॥'''
 
तस्य च एवम्चैवं प्रभावस्य धर्मज्ञस्य महात्मनः ।
सुतार्थम्सुतार्थं तप्यतप्यमानस्य मानस्य न असीत्नासीद् वंशकरः सुतः ॥१-८-१॥
 
चिन्तयानस्य तस्यतस्यैवं एवम् बुद्धिः आसीन् महात्मनःबुद्धिरासीन्महात्मनः
सुतार्थम्सुतार्थं वाजिमेधेन किम् अर्थम्किमर्थंयजामि अहम्यजाम्यहम् ॥१-८-२॥
 
निश्चिताम्निश्चितां मतिम्मतिं कृत्वा यष्टव्यम्यष्टव्यमिति इति बुद्धिमान् ।
मंत्रिभिःमन्त्रिभिः सह धर्मात्मा सर्वैःसर्वैरेव अपि कृत आत्मभिःकृतात्मभिः ॥१-८-३॥
 
ततोऽब्रवीन्महातेजाः सुमन्त्रं मन्त्रिसत्तमम् ।
ततोऽब्रवीत् महातेजाः सुमंत्रम् मंत्रि सत्तमम् ।
शीघ्रम् आनयशीघ्रमानय मे सर्वान् गुरून् तान् सगुरूंस्तान् पुरोहितान्सपुरोहितान् ॥१-८-४॥
 
ततः सुमंत्रः त्वरितम्सुमन्त्रस्त्वरितं गत्वा त्वरित विक्रमःत्वरितविक्रमः
सम् आनयत्समानयत् स तान् सर्वान् समस्तान् वेद पारगान्वेदपारगान् ॥१-८-५॥
 
सुयज्ञम्सुयज्ञमं वामदेवम्वामदेवंजाबालिम् अथजाबालिमथ काश्यपम् ।
पुरोहितम्पुरोहितं वशिष्ठम्वशिष्ठं च ये च अपि अन्येचाप्यन्ये द्विजोत्तमाः ॥१-८-६॥
 
तान् पूजयित्वा धर्मात्मा राजा दशरथः तदादशरथस्तदा
इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत् ॥१-८-७॥
इदम् धर्म अर्थ सहितम् श्लक्ष्णम् वचनम् अब्रवीत् ॥१-८-७॥
 
मम लालस्यलालप्यमानस्य मानस्य सुतार्थम्सुतार्थं नास्ति वै सुखम् ।
तदर्थम्तदर्थं हयमेधेन यक्ष्ह्यामियक्ष्यामीति इति मतिर् मममतिर्मम ॥१-८-८॥
 
तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।
तत् अहम् यष्टुम् इच्छमि शास्त्र दृष्टेन कर्मणा ।
कथं प्राप्स्याम्यहं कामं बुद्धिरत्रविचिन्त्यताम् ॥१-८-९॥
कथम् प्राप्स्यामि अहम् कामम् बुद्धिः अत्र विचिन्त्यताम् ॥१-८-९॥
 
ततः साधुसाध्विति इति तद्वाक्यम्तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।
वशिष्ठ प्रमुखाःवसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ॥१-८-१०॥
 
ऊचुःऊचुश्च च परम प्रीताःपरमप्रीताः सर्वे दशरथम्दशरथं वचः ।
संभाराःसम्भाराः संभ्रियंताम्सम्भ्रियन्तां ते तुरगः चतुरगश्च विमुच्यताम् ॥१-८-११॥
 
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
सरय्वाः च उत्तरे तीरे यज्ञ भूमिर् विधीयताम् ।
सर्वथा प्राप्स्यसे पुत्रान् अभिप्रेतान् चपुत्रानभिप्रेतांश्च पार्थिव ॥१-८-१२॥
 
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ।
यस्य ते धर्मिकी बुद्धिः इयम् पुत्रार्थम् आगता ।
ततः तुष्टोऽभवत्ततस्तुष्टोऽभवद् राजा श्रुत्वा तद् द्विजश्रुत्वैतद् भाषितम्द्विजभाषितम् ॥१-८-१३॥
 
अमात्यानब्रवीद् राजा हर्षव्याकुललोचनः ।
अमात्यान् अब्रवीत् राजा हर्ष पर्याकुल लोचन ।
संभाराःसम्भाराः संभ्रियंताम्सम्भ्रियन्तां मे गुरूणाम्गुरूणां वचनात् इहवचनादिह ॥१-८-१४॥
 
समर्थसमर्थाधिष्ठितश्चाश्वः अधिष्ठितः च अश्वः सः उपाध्यायोसोपाध्यायो विमुच्यताम् ।
सरय्वाः च उत्तरेसरय्वाश्चोत्तरे तीरे यज्ञ भूमिर् विधीयताम्यज्ञभूमिर्विधीयताम् ॥१-८-१५॥
 
शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि ।
शान्तयः च अपि वर्धन्ताम् यथा कल्पम् यथा विधि ।
शक्यः प्राप्तुम् अयम्प्राप्तुमयम् यज्ञः सर्वेण अपिसर्वेणापि महीक्षिता ॥१-८-१६॥
 
न अपराथोनापराधो भवेत् कष्टो यदि अस्मिन् क्रतुयद्यस्मिन् सत्तमेक्रतुसत्तमे
च्छिद्रम्च्छिद्रं हि मृगयन्ते स्म विद्वांसो ब्रह्म राक्षसाःब्रह्मराक्षसाः ॥१-८-१७॥
 
विधि हीनस्यविद्याहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ।
तद्यथा विधि पूर्वम्विधिपूर्वं मे क्रतुरेष समाप्यते ॥१-८-१८॥
 
तथा विधानम्विधानं क्रियताम्क्रियतां समर्थाः साधनेषु इतिसाधनेष्विति
तथातथेति इति च अब्रुवन्चाब्रुवन् सर्वे मंत्रिणः प्रतिपूजिता ॥१-८-१९॥
 
पार्थिवेन्द्रस्य तद् वाक्यम्वाक्यं यथा पूर्वम्यथापूर्वं निशम्य ते ।
तथा द्विजाः तेद्विजास्ते धर्मज्ञा वर्थयतोवर्धयन्तो नृपोत्तमम् ॥१-८-२०॥
 
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ।
अनुज्ञाताः ततः सर्वे पुनर् जग्मुर् यथा आगतम् ।
विसर्जयित्वा तान् विप्रान् सचिवान् इदम् अब्रवीत्सचिवानिदमब्रवीत् ॥१-८-२१॥
 
ऋत्विग्भिरुपसंदिष्टो यथावत् क्रतुराप्यताम् ।
ऋत्विग्भिः उपसंदिष्टो यथावत् क्रतुर् आप्यताम् ।
इतिइत्युक्त्वा उक्त्वा नृप शार्दूलःनृपशार्दूलः सचिवान् समुपस्थितान् ॥१-८-२२॥
 
विसर्जयित्वा स्वम्स्वं वेश्म प्रविवेश महामतिः ।
ततः स गत्वा ताः पत्नीर् नरेन्द्रोपत्नीर्नरेन्द्रो हृदयंगमाः ॥१-८-२३॥
 
उवाच दीक्षाम्दीक्षां विशत यक्षेऽहम्यक्ष्येऽहम् सुत कारणात्सुतकारणात्
तासाम्तासां तेन अति कान्तेनतेनातिकान्तेन वचनेन सुवर्चसाम् ।
मुख पद्मान् अशोभन्तमुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥१-८-२४॥
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये बालकाण्डे अष्टमः सर्गः ॥१-८॥'''
</poem>
 
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_८" इत्यस्माद् प्रतिप्राप्तम्