"रामायणम्/बालकाण्डम्/सर्गः ८" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः २४:
मन्त्रिभिः सह धर्मात्मा सर्वैरेव कृतात्मभिः ॥१-८-३॥
 
ततोऽब्रवीन्महातेजाः सुमन्त्रं मन्त्रिसत्तमम्मन्त्रिसत्तम
शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् ॥१-८-४॥
 
पङ्क्तिः ३०:
समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ॥१-८-५॥
 
सुयज्ञमंसुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ।
पुरोहितं वशिष्ठं च ये चाप्यन्ये द्विजोत्तमाः ॥१-८-६॥
 
पङ्क्तिः ६१:
 
शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि ।
शक्यः प्राप्तुमयम्प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता ॥१-८-१६॥
 
नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ।
च्छिद्रं हि मृगयन्ते स्म विद्वांसो ब्रह्मराक्षसाः ॥१-८-१७॥
 
विद्याहीनस्यविधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ।
तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ॥१-८-१८॥
 
तथा विधानं क्रियतां समर्थाः साधनेष्विति ।
तथेति चाब्रुवन् सर्वे मंत्रिणः प्रतिपूजिताप्रतिपूजिताः ॥१-८-१९॥
 
पार्थिवेन्द्रस्य तद् वाक्यं यथापूर्वं निशम्य ते ।
पङ्क्तिः ८४:
ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयंगमाः ॥१-८-२३॥
 
उवाच दीक्षां विशत यक्ष्येऽहम्यक्ष्येऽहं सुतकारणात् ।
तासां तेनातिकान्तेन वचनेन सुवर्चसाम् ।
मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥१-८-२४॥
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_८" इत्यस्माद् प्रतिप्राप्तम्