"ऋग्वेदः सूक्तं ५.५३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८९:
हे ऋषे “स्तुवतः स्तुतिं कुर्वतः “अस्य यजमानस्य “यामनि यज्ञे “भोजान् दातॄन् मरुतः “स्तुहि । “गावो न “यवसे । तृणादिभक्षणाय गच्छन्त्यः गावो यथा रमन्ते तद्वन्मरुतोऽपि “रणन् रमन्ताम् । “यतः गच्छतो मरुतः “पूर्वान् पुरातनान् “सखीन् “इव “अनु "ह्वय आह्वय । “कामिनः स्तुतीच्छावतो मरुतः “गिरा स्तुत्या “गृणीहि स्तुहि ॥ ॥ १३ ॥
}}
 
== ==
{{टिप्पणी|
५.५३.९ मा वो रसान् इति
 
[https://sites.google.com/site/vedastudy/samrd-dhi-sarasvati/ सरयू उपरि संदर्भाः एवं टिप्पणी]
}}
 
 
{{ऋग्वेदः मण्डल ५}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.५३" इत्यस्माद् प्रतिप्राप्तम्