"अग्निपुराणम्/अध्यायः १४२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४०:
दृढीकरणमाख्यास्ये कण्ठे बाह्वादिधारिता ॥१४२.०१८
पुष्योद्धृता काण्डलक्ष्यं वारयेत्शरपुङ्खिका ।१४२.०१९
तथा पराजिताऽपराजिता पाठा द्वाभ्यां खड्गं निवारयेत् ॥१४२.०१९
ओं नमो भगवति वज्रशृङ्खले हन २ ओं भक्ष २ ओं खाद ओं अरे रक्तं पिब कपालेन रक्ताक्षि रक्तपटे भस्माङ्गि भस्मलिप्तशरीरे वज्रायुधे वज्राकारनिचिते पूर्वां दिशं बन्ध २ ओं दक्षिणां दिशम्बन्ध २ ओं पश्चिमां दिशम्बन्ध २ उत्तरां दिशम्बन्ध २ नागान् बन्ध २ नागपत्नीर्बन्ध २ ओं असुरान् बन्ध २ ओं यक्षराक्षसपिशाचान् बन्ध २ ओं प्रेतभूतगन्धर्वादयो ये केचिदुपद्रवास्तेभ्यो रक्ष २ ओं ऊर्धवं रक्ष २ अधा रक्ष २ ओं क्षुरिक बन्ध २ ओं ज्वल महाबले घटि २ ओं मोटि २ सटावलिवज्जाग्निवज्रप्राकारे हुं फठ्रीं ह्रूं श्रीं फठ्रीं हः फूं फें फः सर्वग्रहेभ्यः सर्वव्याधिभ्यः सर्वदुष्टोपद्रवेभ्यो ह्रीं अशेषेभ्यो रक्ष २
ग्रहज्वरादिभूतेषु सर्वकर्मसु योजयेत् ॥२०॥१४२.०२०
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१४२" इत्यस्माद् प्रतिप्राप्तम्