"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १०: पङ्क्तिः १०:
थता स्यात्तत्राऽऽह-
थता स्यात्तत्राऽऽह-


शेषस्य विनिधानम् ।
'''शेषस्य विनिधानम् ।'''


शेषोलिङ्गव्यतिरिक्तप्रमाणान्तरेण न कर्मविशेषार्थत्वेन नियमिताः । लिङ्ग च
शेषोलिङ्गव्यतिरिक्तप्रमाणान्तरेण न कर्मविशेषार्थत्वेन नियमिताः । लिङ्ग च
पङ्क्तिः २०: पङ्क्तिः २०:
याऽऽह-
याऽऽह-


पारिप्लवार्था दाशतय्यः ।
'''पारिप्लवार्था दाशतय्यः ।'''


दश मण्डलानि यस्या भवेदसंहितायाः सा दशतयो तत्रत्या भचो दाशतय्यः ।
दश मण्डलानि यस्या भवेदसंहितायाः सा दशतयो तत्रत्या भचो दाशतय्यः ।
पङ्क्तिः २९: पङ्क्तिः २९:
इदानी सानां विकृतिगामित्वं पूर्वेणाविनियुक्तानामाह-
इदानी सानां विकृतिगामित्वं पूर्वेणाविनियुक्तानामाह-


उत्तरयोः पवमानयोः स्तोमाभ्यासे सामानि ।
'''उत्तरयोः पवमानयोः स्तोमाभ्यासे सामानि ।'''


स्तोमानां सामाधारभूतर्समुदायानामभ्यासे विवृद्धौ सत्यां न विनियुक्तानां साम्नाम-
स्तोमानां सामाधारभूतर्समुदायानामभ्यासे विवृद्धौ सत्यां न विनियुक्तानां साम्नाम-