"आञ्जनेय कवचम्" इत्यस्य संस्करणे भेदः

→‎बाहरी कडियाँ: Removing Sanskrit category as all pages here r of sanskrit using AWB
fix
पङ्क्तिः १:
<poem>
श्री आञ्जनेय कवचम्
 
अस्य श्रीहनुमत्कवच स्तोत्रमहामन्त्रस्य ।
<div class="verse">
श्रीरामचन्द्र ऋषिः ।
 
गायत्रि छन्दः ।
अस्य श्रीहनुमत्कवच स्तोत्रमहामन्त्रस्य । श्रीरामचन्द्र ऋषिः । गायत्रि छन्दः । श्रीहनुमान् परमात्मा देवता । मारुतात्मज इति बिजम् । अञ्जनासुनुरिति शक्तिः । श्री रामदूत हति कीलकम् । मम मानसाभीष्टसिद्धयर्थे जपे विनियोगः ।।
श्रीहनुमान् परमात्मा देवता ।
 
मारुतात्मज इति बिजम् ।
अञ्जनासुनुरिति शक्तिः ।
श्री रामदूत हति कीलकम् ।
मम मानसाभीष्टसिद्धयर्थे जपे विनियोगः ।।
 
 
Line ६९ ⟶ ७४:
 
।। इति श्रीआञ्जनेय कवचं संपूर्णम् ।।
</divpoem>
 
==संबंधित कड़ियाँ==
==बाहरी कडियाँ==
[[वर्गः:Hinduism]]
[[वर्गः:काव्य]]
"https://sa.wikisource.org/wiki/आञ्जनेय_कवचम्" इत्यस्माद् प्रतिप्राप्तम्