"अग्निपुराणम्/अध्यायः १२०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १९:
लक्षाद्ध्रुवो ह्यृषिभ्यस्तु त्रैलोक्यञ्चोच्छ्रयेण च ॥१२०.००८
ध्रुवात्कोट्या महर्लोको यत्र ते कल्पवासिनः ।१२०.००९
जनो द्विकोटितस्तस्माद्यत्रासन्(१)<ref>यत्र वै इति ङ..</ref> सनकादयः ॥१२०.००९
जनात्तपश्चाष्तकोट्या वैराजा यत्र देवताः ।१२०.०१०
षणवत्या तु कोटीनान्तपसः सत्यलोककः ॥१२०.०१०
अपुनर्मारका यत्र ब्रह्मलोको हि स स्मृतः ।१२०.०११
पादगम्यस्तु भूल्लोको भुवः सूर्यान्तरः स्मृतः ॥१२०.०११
स्वर्गलोको ध्रुवान्तस्तु नियुतानि(२)<ref>अयुतानि इति ज..</ref> चतुर्दश ।१२०.०१२
एतदण्डकटाहेन वृतो ब्रह्माण्डविस्तरः ॥१२०.०१२
वारिवह्न्यनिलाकाशैस्ततो भूतादिना वहिः ।१२०.०१३
पङ्क्तिः ३०:
दशोत्तराणि शेषाणि एकैकस्मान्मामुने ।१२०.०१४
महान्तञ्च समावृत्य प्रधानं समवस्थितं ॥१२०.०१४
अनन्तस्य न तस्यान्तः सङ्ख्यानं नापि विद्यते(३)<ref>सङ्ख्यानं नैव विद्यते इति घ.. , झ.. च । सङ्ख्यानं न च विद्यते इति ग.</ref> ।१२०.०१५
हेतुभूतमशेषस्य प्रकृतिः सा परा मुने ॥१२०.०१५
असङ्ख्यातानि शाण्डानि तत्र जातानि चेदृशां ।१२०.०१६
दारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानिति(४)<ref>पुमानपि इति घ.. , झ.. च</ref> ॥१२०.०१६
प्रधाने च स्थितो(<ref>) प्रधानेऽवस्थितं इति ख.. , ग.. , ङ.. च</ref> व्यापी चेतनात्मात्मवेदनः ।१२०.०१७
प्रधानञ्च पुमांश्चैव सर्वभूतात्मभृतया(६)<ref>सर्वभूतानुभूतया इति ङ..</ref> ॥१२०.०१७
विष्णुशक्त्या महाप्राज्ञ वृतौ संश्रयधर्मिणौ ।१२०.०१८
तयोः(७)<ref>द्वयोरिति झ..</ref> सैव पृथग्भावे कारणं संश्रयस्य च ॥१२०.०१८
- -- - -- - - -- - -- - - -- - - - -- - -- -- --
टिप्पणी
१ यत्र वै इति ङ..
२ अयुतानि इति ज..
३ सङ्ख्यानं नैव विद्यते इति घ.. , झ.. च । सङ्ख्यानं न च विद्यते इति ग.
४ पुमानपि इति घ.. , झ.. च
५ प्रधानेऽवस्थितं इति ख.. , ग.. , ङ.. च
६ सर्वभूतानुभूतया इति ङ..
७ द्वयोरिति झ..
- -- - -- - - -- - -- - - -- - - - -- - -- -- --
क्षोभकारणभूतश्च सर्गकाले महामुने ।१२०.०१९
यथा शैत्यं जले वातो विभर्ति कणिकागतं ॥१२०.०१९
Line ५५ ⟶ ४५:
योजनानां सहस्राणि भास्करस्य रथो नव ॥१२०.०२१
ईशादण्डस्तथैवास्य द्विगुणो मुनिसत्तम ।१२०.०२२
सार्धकोटिस्तथा सप्तनियुतान्यधिकानि वै ॥१२०.०२२
योजनानान्तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितं ।१२०.०२३
त्रिनाभिमतिपञ्चारं षण्णेमि द्व्ययनात्मकं ॥१२०.०२३
Line ६६ ⟶ ५६:
उदयास्तमनं ज्ञेयं दर्शनादर्शनं रवेः ।१२०.०२७
यावन्मात्रप्रदेशे तु वशिष्ठोऽवस्थितो ध्रुवः ॥१२०.०२७
स्वयमायाति तावत्तु भूमेराभूतसम्प्लवे(१)<ref>भूमेराहूतसम्प्लवे इति घ.. , ज.. च</ref> ।१२०.०२८
ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः ॥१२०.०२८
एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरं ।१२०.०२९
निर्धूतदोषपङ्कानां यतीनां स्थानमुत्तमं ॥१२०.०२९
ततो गङ्गा प्रभवति स्मरणात्पाशनाशनी(१)<ref> सर्वपापप्रणाशिनीति ज..</ref> ।१२०.०३०
- -- - -- - - -- - -- - - -- - - - -- - -- -- --
टिप्पणी
१ भूमेराहूतसम्प्लवे इति घ.. , ज.. च
- -- - -- - - -- - -- - - -- - - - -- - -- -- --
ततो गङ्गा प्रभवति स्मरणात्पाशनाशनी(१) ।१२०.०३०
दिवि रूपं हरेर्ज्ञेयं शिशुमाराकृति प्रभो ॥१२०.०३०
स्थितः पुच्छे ध्रुवस्तत्र भ्रमन् भ्रामयति ग्रहान् ।१२०.०३१
स रथोऽधिष्ठिता देवैरादित्यैर्ऋषिभिर्वरैः(२)<ref>ऋषभो रवेरिति ग.. , घ.. , ङ.. , ज.. च</ref> ॥१२०.०३१
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः(३)<ref>सरथ इत्यादिः, राक्षसैरित्यन्तः पाठः झ.. पुस्तके नास्ति</ref> ।१२०.०३२
हिमोष्णवारिवर्षाणां कारणं भगवान् रविः ॥१२०.०३२
ऋग्वेदादिमयो विष्णुः स शुभाशुभकारणं ।१२०.०३३
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः(४)<ref>कुन्दाभास्तत्र वाजिन इति क.. , घ.. , ङ.. च</ref> ॥१२०.०३३
वामदक्षिणतो युक्ता दश तेन चरत्यसौ ।१२०.०३४
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च ॥१२०.०३४
त्रयस्त्रिंशत्तथा देवाः पिबन्ति क्षणदाकरं(५)<ref>क्षणदाचरमिति झ..</ref> ।१२०.०३५
एकां कलाञ्च पितर एकामारश्मिसंस्थिताः ॥१२०.०३५
वाय्वग्निद्रव्यसम्भूतो रथश्चन्द्रसुतस्य च ।१२०.०३६
Line ९२ ⟶ ७८:
स्वर्भानोश्च रथोऽष्टाश्वः केतोश्चाष्टाश्वको रथः ।१२०.०३८
यदद्य वैष्णवः कायस्ततो विप्र वसुन्धरा ॥१२०.०३८
- -- - -- - - -- - -- - - -- - - - -- - -- -- --
टिप्पणी
१ सर्वपापप्रणाशिनीति ज..
२ ऋषभो रवेरिति ग.. , घ.. , ङ.. , ज.. च
३ सरथ इत्यादिः, राक्षसैरित्यन्तः पाठः झ.. पुस्तके नास्ति
४ कुन्दाभास्तत्र वाजिन इति क.. , घ.. , ङ.. च
५ क्षणदाचरमिति झ..
- -- - -- - - -- - -- - - -- - - - -- - -- -- --
पद्माकरा समुद्भूता पर्वताद्यादिसंयुता ।१२०.०३९
ज्योतिर्भुवननद्यद्रिसमुद्रवनकं हरिः ॥१२०.०३९
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१२०" इत्यस्माद् प्रतिप्राप्तम्