"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/५६" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: 4 -१५० पटल]] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ५१ संचारे विशेषान्तरमाह- अन्तराणि यज्ञाङ्गानि बाह्याः कर्तारः । अन्तराणि यज्ञाङ्गानि केषामित्याकाङ्क्षायामम... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ४: पङ्क्तिः ४:
संचारे विशेषान्तरमाह-
संचारे विशेषान्तरमाह-


अन्तराणि यज्ञाङ्गानि बाह्याः कर्तारः ।
'''अन्तराणि यज्ञाङ्गानि बाह्याः कर्तारः ।


अन्तराणि यज्ञाङ्गानि केषामित्याकाङ्क्षायाममीना प्राधान्यादुपस्थितिस्तेषामन्तराणि।
अन्तराणि यज्ञाङ्गानि केषामित्याकाङ्क्षायाममीना प्राधान्यादुपस्थितिस्तेषामन्तराणि।
पङ्क्तिः १३: पङ्क्तिः १३:
तत उद्गाता । एवमन्येऽपि ज्ञेयाः।
तत उद्गाता । एवमन्येऽपि ज्ञेयाः।


प्राचीनावीती पित्र्याणि करोति ।
'''प्राचीनावीती पित्र्याणि करोति ।


अत्र स्मृत्योपवीतं दैवे पित्र्ये प्राचीनावीतं प्राप्तमेव । तदुक्तं कात्यायनेन-
अत्र स्मृत्योपवीतं दैवे पित्र्ये प्राचीनावीतं प्राप्तमेव । तदुक्तं कात्यायनेन-
पङ्क्तिः २०: पङ्क्तिः २०:
एवमुत्सँगै स्माते च प्राप्तेऽपवादमाह-
एवमुत्सँगै स्माते च प्राप्तेऽपवादमाह-


यज्ञोपवीती दर्शपूर्णमासयोरग्निहोत्रे च ।
'''यज्ञोपवीती दर्शपूर्णमासयोरग्निहोत्रे च ।


पित्र्याणि कर्माणीत्यप्यनुवर्तते । दर्शपूर्णमासयोरग्निहोत्रे च यानि पिच्याणि
पित्र्याणि कर्माणीत्यप्यनुवर्तते । दर्शपूर्णमासयोरग्निहोत्रे च यानि पिच्याणि
पङ्क्तिः ३६: पङ्क्तिः ३६:
शब्दप्रत्यभिज्ञानार्थम् ।
शब्दप्रत्यभिज्ञानार्थम् ।


अनियमोऽन्यत्र ।
'''अनियमोऽन्यत्र ।


दर्शपूर्णमासाग्निहोत्रेभ्योऽन्येषु कर्मसु पिव्येषु यज्ञोपवीतीत्यनियमो नियमो नास्ति ।
दर्शपूर्णमासाग्निहोत्रेभ्योऽन्येषु कर्मसु पिव्येषु यज्ञोपवीतीत्यनियमो नियमो नास्ति ।