"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/६०" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: ५५. १प्र० पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । अथ प्रयोगः। प्रयोगक्रमाधिकारास्तु न सामान्यतो व्याख्येया इति तेषां प्रयोगविशेषा. देव स्पष्टा विशेषा भविष्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २०: पङ्क्तिः २०:
निरूपयंस्तद्विषयन्यायप्रदर्शनार्थ तयोरादौ फलसंबन्धं व्याचष्टे-
निरूपयंस्तद्विषयन्यायप्रदर्शनार्थ तयोरादौ फलसंबन्धं व्याचष्टे-


सर्वकामौ दर्शपूर्णमासौ ।
'''सर्वकामौ दर्शपूर्णमासौ ।


कस्यांचिच्छाखायां धूयते । काम्य एव फलवत्ता जैमिनीचे साधिता। न चास्मच्छा-
कस्यांचिच्छाखायां धूयते । काम्य एव फलवत्ता जैमिनीचे साधिता। न चास्मच्छा-