"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/६६" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: 1 १५०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । परस्परसेदः कालभेदात्। 'अग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत् ' इति द्रव्य- देवतासंबन्धानुवादाद्यागः पूर्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १०: पङ्क्तिः १०:
'नासोमयानी संनयेत् । इति, कापेयाः संनयेरनिति च वक्ष्यमाणत्वात्तत्र यागत्रयम् ।
'नासोमयानी संनयेत् । इति, कापेयाः संनयेरनिति च वक्ष्यमाणत्वात्तत्र यागत्रयम् ।


तदङ्गमितरे होमाः।
'''तदङ्गमितरे होमाः।


पूर्व सर्वकामौ दर्शपूर्णमासाविति शाखान्तरीयमधिकारविधि प्रदर्थ तस्य दर्श.
पूर्व सर्वकामौ दर्शपूर्णमासाविति शाखान्तरीयमधिकारविधि प्रदर्थ तस्य दर्श.