"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/७७" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: , 4 . ७२ सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने- इति वैताभिः। इत्येतदाच्छिद्रिकमन्वाधानमेताभिविहव्याभिः सह वा कर्तव्यम् । सर्वाभिरिति पक्षे भवत्येव सह ।... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ५: पङ्क्तिः ५:
सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने-
सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने-


इति वैताभिः।
'''इति वैताभिः।


इत्येतदाच्छिद्रिकमन्वाधानमेताभिविहव्याभिः सह वा कर्तव्यम् । सर्वाभिरिति पक्षे
इत्येतदाच्छिद्रिकमन्वाधानमेताभिविहव्याभिः सह वा कर्तव्यम् । सर्वाभिरिति पक्षे