"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/८५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २: पङ्क्तिः २:
सत्यापाढविरचितं श्रौतसूत्र-: [१प्रथमप्रश्ने--
सत्यापाढविरचितं श्रौतसूत्र-: [१प्रथमप्रश्ने--


ध्रुवा अस्मिन्निति यजमानस्य गृहानभि पर्यावर्तते ।
'''ध्रुवा अस्मिन्निति यजमानस्य गृहानभि पर्यावर्तते ।


बहीरित्यन्तः । पर्यावर्तते प्रदक्षिणमावर्तते यनमानालयमभिलक्षीकृत्य गृहान्गन्तु
बहीरित्यन्तः । पर्यावर्तते प्रदक्षिणमावर्तते यनमानालयमभिलक्षीकृत्य गृहान्गन्तु
मित्यर्थः ।
मित्यर्थः ।


यजमानस्य पशून्पाहित्यग्निष्ठेऽग्न्यगारे वा पुरस्तात्प्रतीचीꣳ शाखामुपगूहति पश्चात्प्राचीमित्येकेषाम् ।
'''यजमानस्य पशून्पाहित्यग्निष्ठेऽग्न्यगारे वा पुरस्तात्प्रतीचीꣳ शाखामुपगूहति पश्चात्प्राचीमित्येकेषाम् ।


अग्निसमीपस्थमनिष्ठम् । अनः शकटं, तत्राग्निशालायां वा पुरस्तादागेऽन्यतरस्य
अग्निसमीपस्थमनिष्ठम् । अनः शकटं, तत्राग्निशालायां वा पुरस्तादागेऽन्यतरस्य
पङ्क्तिः १८: पङ्क्तिः १८:
अथ पाठानुक्रमेण पर्वद्वयसाधारण मन्त्राह्मणानुपारेण बहिराहरणविधि व्याचष्टे-
अथ पाठानुक्रमेण पर्वद्वयसाधारण मन्त्राह्मणानुपारेण बहिराहरणविधि व्याचष्टे-


देवस्य त्वेत्यश्वपर्शुमसिदं वाऽऽदत्ते ।
'''देवस्य त्वेत्यश्वपर्शुमसिदं वाऽऽदत्ते ।


उत्तरेण गार्हपत्यं निहितयोरन्यतरादानमापस्तम्बमतात् । आदद इत्यन्तः । अश्वस्य
उत्तरेण गार्हपत्यं निहितयोरन्यतरादानमापस्तम्बमतात् । आदद इत्यन्तः । अश्वस्य
पङ्क्तिः २५: पङ्क्तिः २५:
विशेषः । तत्र शाखान्तरीयोऽयमेव मन्त्रः । छेत्तुं गच्छतः शस्त्रादानं दृष्टः संस्कारः ।
विशेषः । तत्र शाखान्तरीयोऽयमेव मन्त्रः । छेत्तुं गच्छतः शस्त्रादानं दृष्टः संस्कारः ।


यज्ञस्य घोषदसीति गार्हपत्यमुपतिष्ठते ।
'''यज्ञस्य घोषदसीति गार्हपत्यमुपतिष्ठते ।


उप समीपं गत्वा गार्हपत्यस्योपस्थानं मन्त्रकरणमुपश्लोकनेन प्रकाशनं कुर्यादिति
उप समीपं गत्वा गार्हपत्यस्योपस्थानं मन्त्रकरणमुपश्लोकनेन प्रकाशनं कुर्यादिति
पङ्क्तिः ३४: पङ्क्तिः ३४:
भविष्यति ।
भविष्यति ।


प्रत्युष्टमित्याहवनीये गार्हपत्ये वा निष्टपति ।
'''प्रत्युष्टमित्याहवनीये गार्हपत्ये वा निष्टपति ।


अरातय इत्यन्तः । निरतिशयेन तपति तापयतीत्यर्थः । आपस्तम्मो नाश्वपशुमि.
अरातय इत्यन्तः । निरतिशयेन तपति तापयतीत्यर्थः । आपस्तम्मो नाश्वपशुमि.