"रामायणम्/बालकाण्डम्/सर्गः २४" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १०:
[[File:Kanda 1 BK-024-Kaama Shrama Dharshanam.ogg|thumb|चतुर्विंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
<poem>
 
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्विंशः सर्गः ॥१-२४॥'''<BR><BR>
 
ततः प्रभाते विमले कृताह्निकमरिन्दमौ
विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ ॥१-२४-१॥
 
ते च सर्वे महात्मानो मुनयः संशितव्रताः
उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् ॥१-२४-२॥
 
आरोहतु भवान् नावं राजपुत्रपुरस्कृतः
अरिष्टं गच्छ पन्थानं मा भूत् कालस्य पर्ययः ॥१-२४-३॥
 
विश्वामित्रस्तथेत्युक्त्वा तानृषीन् प्रतिपूज्य च
ततार सहितस्ताभ्यां सरितं सागरङ्गमाम् ॥१-२४-४॥
 
तत्र शुश्राव वै शब्दं तोयसंरम्भवर्धितम् ।
पङ्क्तिः २९:
 
ज्ञातुकामो महातेजाः सह रामः कनीयसा ।
अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् ॥१-२४-६॥
 
वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः
राघवस्य वचः श्रुत्वा कौतूहलसमन्वितम्
 
कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम्
कैलासपर्वते राम मनसा निर्मितं परम्
 
ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः
तस्मात् सुस्राव सरसः सायोध्यामुपगूहते
 
सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता
तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते
 
वारिसंक्षोभजो राम प्रणामं नियतः कुरु
ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ
 
तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ
स वनं घोरसंकाशं दृष्ट्वा नरवरात्मजः
 
अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम्
अहो वनमिदं दुर्गं झिल्लिकागणसंयुतम्
 
भैरवैः श्वापदैः कीर्णं शकुन्तैर्दारुणारवैः
नानाप्रकारैः शकुनैर्वाश्यद्भिर्भैरवस्वनैः
 
सिंहव्याघ्रवराहैश्च वारणैश्चापि शोभितम्
धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः
 
संकीर्णं बदरीभिश्च किं न्विदं दारुणं वनम्
तमुवाच महातेजा विश्वामित्रो महामुनिः
 
श्रूयतां वत्स काकुत्स्थ यस्यैतद् दारुणं वनम्
एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम
 
मलदाश्च करूषाश्च देवनिर्माणनिर्मितौ
पुरा वृत्रवधे राम मलेन समभिप्लुतम्
 
क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत्
तमिन्द्रं मलिनं देवा ऋषयश्च तपोधनाः
 
कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन्
इह भूम्यां मलं दत्त्वा दत्त्वा कारूषमेव च
शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे
निर्मलो निष्करूषश्च शुचिरिन्द्रो यदाभवत्
ददौ देशस्य सुप्रीतो वरं प्रभुरनुत्तमम्
इमौ जनपदौ स्थीतौ ख्यातिं लोके गमिष्यतः
मलदाश्च करूषाश्च ममाङ्गमलधारिणौ
साधु साध्विति तं देवाः पाकशासनमब्रुवन्
देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता
एतौ जनपदौ स्थीतौ दीर्घकालमरिंदम
मलदाश्च करूषाश्च मुदितौ धनधान्यतः
कस्यचित्त्वथ कालस्य यक्षी वै कामरूपिणी
बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत्
ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः
मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः
इमौ जनपदौ नित्यं विनाशयति राघव
मलदांश्च करूषांश्च ताटका दुष्टचारिणी
सेयं पन्थानमावार्य वसत्यत्यर्धयोजने
अत एव च गन्तव्यं ताटकाया वनं यतः
स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम्
मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः
न हि कश्चिदिमं देशं शक्रोत्यागन्तुमीदृशम्
यक्षिण्या घोरया राम उत्सादितमसह्यया
एतत्ते सर्वमाख्यातं यथैतद्दरुणं वनम्
यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते
ततः प्रभाते विमले कृत आह्निकम् अरिन्दमौ ।<BR>
विश्वामित्रम् पुरस्कृत्य नद्याः तीरम् उपागतौ ॥१-२४-१॥<BR><BR>
 
ते च सर्वे महात्मानो मुनयः संश्रित व्रताः ।<BR>
उपस्थाप्य शुभाम् नावम् विश्वामित्रम् अथ अब्रुवन् ॥१-२४-२॥<BR><BR>
 
आरोहतु भवान् नावम् राजपुत्र पुरस्कृतः ।<BR>
अरिष्टम् गच्छ पन्थानम् मा भूत् काल विपर्ययः ॥१-२४-३॥<BR><BR>
 
विश्वामित्रः तथा इति उक्त्वा तान् ऋषीन् प्रतिपूज्य च ।<BR>
ततार सहितः ताभ्याम् सरितम् सागरम् गमाम् ॥१-२४-४॥<BR><BR>
 
तत्र शुश्राव वै शब्दम् तोय संरम्भ वर्धितम् ।<BR>
मध्यम् आगम्य तोयस्य तस्य शब्दस्य निश्चयम् ॥१-२४-५॥<BR>
ज्ञातु कामो महातेजा सह रामः कनीयसा ।<BR><BR>
 
अथ रामः सरिन् मध्ये पप्रच्छ मुनि पुङ्गवम् ॥१-२४-६॥<BR>
वारिणो भिद्यमानस्य किम् अयम् तुमुलो ध्वनिः ।<BR><BR>
 
राघवस्य वचः श्रुत्वा कौतूहल समन्वितम् ॥१-२४-७॥<BR>
कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ।<BR><BR>
 
कैलास पर्वते राम मनसा निर्मितम् परम् ॥१-२४-८॥<BR>
ब्रह्मणा नरशार्दूल तेन इदम् मानसम् सरः ।<BR><BR>
 
वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः ।
तस्मात् सुस्राव सरसः सा अयोध्याम् उपगूहते ॥१-२४-९॥<BR>
राघवस्य वचः श्रुत्वा कौतूहलसमन्वितम् ॥१-२४-७॥
सरः प्रवृत्ता सरयूः पुण्या ब्रह्म सरः च्युता ।<BR>
तस्य अयम् अतुलः शब्दो जाह्नवीम् अभिवर्तते ॥१-२४-१०॥<BR>
वारि संक्षोभजो राम प्रणामम् नियतः कुरु ।<BR><BR>
 
कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ।
ताभ्याम् तु तावुभौ कृत्वा प्रणामम् अतिधार्मिकौ ॥१-२४-११॥<BR>
कैलासपर्वते राम मनसा निर्मितं परम् ॥१-२४-८॥
तीरम् दक्षिणम् आसाद्य जग्मतुर् लघु विक्रमौ ।<BR><BR>
 
ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः ।
स वनम् घोर संकाशम् दृष्ट्वा नरवरात्मजः ॥१-२४-१२॥<BR>
तस्मात् सुस्राव सरसः सायोध्यामुपगूहते ॥१-२४-९॥
अविप्रहतम् ऐक्ष्वाकः पप्रच्छ मुनि पुंगवम् ।<BR><BR>
 
सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता ।
अहो वनम् इदम् दुर्गम् झिल्लिका गण संयुतम् ॥१-२४-१३॥<BR>
तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते ॥१-२४-१०॥
भैरवैः श्वापदैः कीर्णम् शकुनैः दारुण आरवैः ।<BR><BR>
 
वारिसंक्षोभजो राम प्रणामं नियतः कुरु ।
नाना प्रकारैः शकुनैः वाश्यद्भिः भैरव स्वनैः ॥१-२४-१४॥<BR>
ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ ॥१-२४-११॥
सिंह व्याघ्र वराहैः च वारणैः च अपि शोभितम् ।<BR><BR>
 
तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ ।
धव अश्वकर्ण ककुभैः बिल्व तिन्दुक पाटलैः ॥१-२४-१५॥<BR>
स वनं घोरसंकाशं दृष्ट्वा नरवरात्मजः ॥१-२४-१२॥
संकीर्णम् बदरीभिः च किम् नु एतत् दारुणम् वनम् ।<BR><BR>
 
अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम् ।
तम् उवाच महातेजा विश्वामित्रो महामुनिः ॥१-२४-१६॥<BR>
अहो वनमिदं दुर्गं झिल्लिकागणसंयुतम् ॥१-२४-१३॥
श्रूयताम् वत्स काकुत्स्थ यस्य एतत् दारुणम् वनम् ।<BR><BR>
 
भैरवैः श्वापदैः कीर्णं शकुन्तैर्दारुणारवैः ।
एतौ जनपदौ स्फीतौ पूर्वम् आस्ताम् नरोउत्तम ॥१-२४-१७॥<BR>
नानाप्रकारैः शकुनैर्वाश्यद्भिर्भैरवस्वनैः ॥१-२४-१४॥
मलदाः च करूषाः च देव निर्माण निर्मितौ ।<BR><BR>
 
सिंहव्याघ्रवराहैश्च वारणैश्चापि शोभितम् ।
पुरा वृत्र वधे राम मलेन समभिप्लुतम् ॥१-२४-१८॥<BR>
धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः ॥१-२४-१५॥
क्षुधा चैव सहस्राक्षम् ब्रह्म हत्या सम् आविशत् ।<BR><BR>
 
संकीर्णं बदरीभिश्च किं न्विदं दारुणं वनम् ।
तम् इन्द्रम् मलिनम् देवा ऋषयः च तपोधनाः ॥१-२४-१९॥<BR>
तमुवाच महातेजा विश्वामित्रो महामुनिः ॥१-२४-१६॥
कलशैः स्नापयामासुः मलम् च अस्य प्रमोचयन् ।<BR><BR>
 
श्रूयतां वत्स काकुत्स्थ यस्यैतद् दारुणं वनम् ।
इह भूम्याम् मलम् दत्त्वा देवाः कारुषम् एव च ॥१-२४-२०॥<BR>
एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम ॥१-२४-१७॥
शरीरजम् महेन्द्रस्य ततो हर्षम् प्रपेदिरे ।<BR><BR>
 
मलदाश्च करूषाश्च देवनिर्माणनिर्मितौ ।
निर्मलो निष्करूषः च शुद्ध इन्द्रो यथा अभवत् ॥१-२४-२१॥<BR>
पुरा वृत्रवधे राम मलेन समभिप्लुतम् ॥१-२४-१८॥
ततो देशस्य सुप्रीतो वरम् प्रादाद् अनुत्तमम् ।<BR><BR>
 
क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत् ।
इमौ जनपदौ स्फीतौ ख्यातिम् लोके गमिष्यतः ॥१-२४-२२॥<BR>
तमिन्द्रं मलिनं देवा ऋषयश्च तपोधनाः ॥१-२४-१९॥
मलदाः च करूषाः च मम अंग मल धारिणौ ।<BR><BR>
 
कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन् ।
साधु साधु इति तम् देवाः पाकशासनम् अब्रुवन् ॥१-२४-२३॥<BR>
इह भूम्यां मलं दत्त्वा दत्त्वा कारूषमेव च ॥१-२४-२०॥
देशस्य पूजाम् ताम् दृष्ट्वा कृताम् शक्रेण धीमता ।<BR><BR>
 
शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे ।
एतौ जनपदौ स्फीतौ दीर्घ कालम् अरिन्दम ॥१-२४-२४॥<BR>
निर्मलो निष्करूषश्च शुद्ध इन्द्रो यथाभवत् ॥१-२४-२१॥
मलदाः च करूषाः च मुदिता धन धान्यतः ।<BR><BR>
 
ददौ देशस्य सुप्रीतो वरं प्रभुरनुत्तमम् ।
कस्य चित् अथ कालस्य यक्षी काम रूपिणी ॥१-२४-२५॥<BR>
इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यतः ॥१-२४-२२॥
बलम् नाग सहस्रस्य धारयन्ती तदा हि आभूत् ।<BR>
ताटका नाम भद्रम् ते भार्या सुन्दस्य धीमतः ॥१-२४-२६॥<BR>
मारीचो राक्षसः पुत्रो यस्याः शक्र पराक्रमः ।<BR><BR>
 
मलदाश्च करूषाश्च ममाङ्गमलधारिणौ ।
वृत्त बाहुर् महा शीर्षो विपुला अस्य तनुर् महान् ॥१-२४-२७॥<BR>
साधु साध्विति तं देवाः पाकशासनमब्रुवन् ॥१-२४-२३॥
राक्षसो भैरव आकारो नित्यम् त्रासयते प्रजाः ।<BR><BR>
 
देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता ।
इमौ जनपदौ नित्यम् विनाशयति राघव ॥१-२४-२८॥<BR>
एतौ जनपदौ स्फीतौ दीर्घकालमरिंदम ॥१-२४-२४॥
मलदांश्च करूषांश्च ताटका दुष्ट चारिणी ।<BR><BR>
 
मलदाश्च करूषाश्च मुदिता धनधान्यतः ।
सा इयम् पन्थानम् आवृत्य वसति अध्यर्ध योजने ॥१-२४-२९॥<BR>
कस्यचित्त्वथ कालस्य यक्षिणी कामरूपिणी ॥१-२४-२५॥
अत एव च गन्तव्यम् ताटकाया वनम् यतः ।<BR><BR>
 
बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत् ।
स्व बाहु बलम् आश्रित्य जहि इमाम् दुष्ट चारिणीम् ॥१-२४-३०॥<BR>
ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः ॥१-२४-२६॥
मत् नियोगात् इमम् देशम् कुरु निष्कण्टकम् पुनः ।<BR><BR>
 
मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः ।
न हि कश्चित् इमम् देशम् शक्तो हि आगन्तुम् ईदृशम् ॥१-२४-३१॥<BR>
वृत्तबाहुर्महाशीर्षो विपुलास्यतनुर्महान् ॥१-२४-२७॥
यक्षिण्या घोरया राम उत्सादितम् असह्यया ।<BR><BR>
 
राक्षसो भैरवाकारो नित्यं त्रासयते प्रजाः ।
एतत् ते सर्वम् आख्यातम् यथा एतत् दारुणम् वनम् ।<BR>
इमौ जनपदौ नित्यं विनाशयति राघव ॥१-२४-२८॥
यक्ष्या च उत्सादितम् सर्वम् अद्य अपि न निवर्तते ॥१-२४-३२॥<BR><BR>
 
मलदांश्च करूषांश्च ताटका दुष्टचारिणी ।
इति वाल्मीकि रामायणे आदिकाव्ये बाल काण्डे चतुर् विंशः सर्गः ॥<BR><BR>
सेयं पन्थानमावृत्य वसत्यत्यर्धयोजने ॥१-२४-२९॥
 
अत एव च गन्तव्यं ताटकाया वनं यतः ।
स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् ॥१-२४-३०॥
 
मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः ।
नहि कश्चिदिमं देशं शक्तो ह्यागन्तुमीदृशम् ॥१-२४-३१॥
 
यक्षिण्या घोरया राम उत्सादितमसह्यया ।
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे चतुर्विंशः सर्गः ॥१-२४॥'''<BR><BR>
एतत्ते सर्वमाख्यातं यथैतद् दारुणं वनम् ।
यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते ॥१-२४-३२॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्विंशः सर्गः ॥१-२४॥'''<BR><BR>
</poem>
== ==
[http://puranastudy.byethost14.com/pur_index26/vishwaa1.htm विश्वामित्रस्य यागस्य रहस्यम्]
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_२४" इत्यस्माद् प्रतिप्राप्तम्