"रामायणम्/बालकाण्डम्/सर्गः २४" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १:
 
{{header
| title = [[../]]
Line २२ ⟶ २३:
अरिष्टं गच्छ पन्थानं मा भूत् कालस्य पर्ययः ॥१-२४-३॥
 
विश्वामित्रस्तथेत्युक्त्वा तानृषीन् प्रतिपूज्य च ।
ततार सहितस्ताभ्यां सरितं सागरङ्गमाम् ॥१-२४-४॥
 
Line ४० ⟶ ४१:
तस्मात् सुस्राव सरसः सायोध्यामुपगूहते ॥१-२४-९॥
 
सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता ।
तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते ॥१-२४-१०॥
 
Line ७१ ⟶ ७२:
 
कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन् ।
इह भूम्यां मलं दत्त्वा दत्त्वादेवाः कारूषमेव च ॥१-२४-२०॥
 
शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे ।
निर्मलो निष्करूषश्च शुद्ध इन्द्रो यथाभवत् ॥१-२४-२१॥
 
ददौ देशस्य सुप्रीतो वरं प्रभुरनुत्तमम्प्रादातनुत्तमम्
इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यतः ॥१-२४-२२॥
 
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_२४" इत्यस्माद् प्रतिप्राप्तम्