"ऋग्वेदः सूक्तं १०.१७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१८:
समानम् । योनिम् । अनु । सम्ऽचरन्तम् । द्रप्सम् । जुहोमि । अनु । सप्त । होत्राः ॥११
 
“द्रप्सः अभिषूयमाणस्य सोमस्य रसः "प्रथमान् पूर्वभाविनः पार्थिवाँल्लोकान् “द्यून् दीप्यमानान् द्युलोकांश्च “अनु लक्षीकृत्य “चस्कन्द स्कन्नवान् गतवान् । तदेवाह । "इमं परिदृश्यमानं “योनिं स्थानभूतं लोकं "च "यश्च अस्मात् "पूर्वः अस्ति तम् "अनु गतवान्। "समानं साधारणं “योनिं द्यावापृथिवीलक्षणं स्थानम् "अनु "संचरन्तं सम्यग्गच्छन्तं “द्रप्सं सोमरसं विप्रुड्लक्षणं "सप्त “होत्राः सप्तसंख्याका विप्रुड्ढोमस्य कर्तारो होतृप्रभृतयो वयम् "अनु आनुपूर्व्येण "जुहोमि जुहुमः । यद्वा । "होत्राः । सप्तहोतृभिः क्रियमाणा यागक्रिया होत्राः। ता अनु पश्चादध्वर्युरहं जुहोमि । यद्वा । द्रप्सः । द्रुतगामित्वाद्द्रप्स आदित्य उच्यते । स आदित्यः पृथिवीं च दिवं च गच्छति समानं योनिमन्तरिक्षं लक्षीकृत्य । सम्यक्चरन्तं तं द्रप्समादित्यमुद्दिश्य सप्त होत्राः सप्तसंख्याका दिशः । यस्यां दिशि सूर्यों वर्तते तद्व्यतिरिक्ताः सप्तसंख्याका दिशः । अनु पश्चाज्जुहोमि । यत्र यत्र वर्तते तां तां दिशं द्रव्यत्वेन प्रयच्छामि । प्रतिष्ठापयामीत्यर्थः । अत्र वाजसनेयकम्-' असौ वा आदित्यो द्रप्सः स दिवं च पृथिवीं च स्कन्दतीमं च योनिमनु यश्च पूर्वं इतीमं च लोकममुं चेत्येतत् समानं योनिमनु संचरन्तमिति समानं ह्येष एतं योनिमनु संचरति द्रप्सं जुहोम्यनु सप्त होत्रा इत्यसौ वा आदित्यो द्रप्सो दिशः सप्त होत्रा अमुं तदादित्यं दिक्षु प्रतिष्ठापयति' ( श. ब्रा. [https://sa.wikisource.org/s/e9y ७. ४. १. २०]) इति ।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७" इत्यस्माद् प्रतिप्राप्तम्