"अग्निपुराणम्/अध्यायः २८४" इत्यस्य संस्करणे भेदः

अग्निपुराणम् using AWB
No edit summary
 
पङ्क्तिः २६:
 
त्रिविक्रमश्च नामानि जप्तव्यानि जिगीषुभिः ।
बिद्यामभ्यस्यतांविद्यामभ्यस्यतां नित्यं जप्तव्यः पुरुषोत्तमः ।। २८४.८ ।।
 
दामोदरो बन्धहरः पुष्करक्षोऽक्षिरोगनुत्पुष्कराक्षोऽक्षिरोगनुत्
हृषीकेशो भयहरो जपेदौषधकर्म्मणि ।। २८४.९ ।।
 
पङ्क्तिः ३४:
जलतारे नारसिंहं पूर्व्वादौ क्षेमकामवान् ।। २८४.१० ।।
 
चक्रिणङ्गदिनञ्चैव शार्ङ्गिणं खर्ड्गिनंखड्गिनं स्मरेत् ।
नारायणं सर्वकाले नृसिंहोऽखिलभीतिनुत् ।। २८४.११ ।।
 
गरुडध्वजश्च विषहृत् वासुदेवं सदा जपेत् ।
धान्यादिस्थापने स्वप्ने अनन्ताच्युतमीरतमीरयेत्अनन्ताच्युतमीरयेत् ।। २८४.१२ ।।
 
नारायणञ्च दुःस्वप्ने दाहादौ जलशायिनं ।
हयग्रीवञ्च विद्यार्थी जगत्सूतिंजगत्सृतिं सुताप्तये ।। २८४.१३ ।।
 
बलभद्रं शोरकार्य्येशौर्यकार्य्ये एकं नामार्थसाधकम् ।। २८४.१४ ।।
 
इत्यादिमहापुराणे आग्नेये मन्त्ररूपौषधकथनं नाम चतुरशीत्यधिकद्विशततमोऽध्यायः ।।
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२८४" इत्यस्माद् प्रतिप्राप्तम्