"अष्टाध्यायी/सप्तमः अध्यायः" इत्यस्य संस्करणे भेदः

(लघु) १ अवतरण: from old wikisource
No edit summary
पङ्क्तिः १:
{{header
{{ | title = अष्टाध्यायी}}
| author = पाणिनि
| translator =
| section = [[अष्टाध्यायी]]
| previous = [[अष्टाध्यायी ६]]
| next = [[अष्टाध्यायी ८]]
| year =
| notes =
}}
 
 
== ७. १. ==
 
<poem>
<div class="verse">
 
<pre>
७. १. १ युवोरनाकौ ।
७. १. २ आयनेय्- ईणीयियः फढखछघां प्रत्यय आदीणाम् ।
Line १०८ ⟶ ११८:
७. १. १०२ उत् ओष्ठ्यपूर्वस्य ।
७. १. १०३ बहुलं छन्दसि ।
 
</pre>
</divpoem>
 
== ७. २. ==
 
<poem>
<div class="verse">
 
<pre>
७. २. १ सिचि वृद्धिः परस्मैपदेषु ।
७. २. २ अतः र्ल अन्तस्य ।
Line २३३ ⟶ २४३:
७. २. ११७ तद्धितेषु अचां आदेः ।
७. २. ११८ किति च ।
 
</pre>
</divpoem>
 
== ७. ३. ==
 
<poem>
<div class="verse">
 
<pre>
७. ३. १ देविकाशिंशपादित्यवाह्दीर्घसत्त्रश्रेयसां आत् ।
७. ३. २ केकयमित्रयुप्रलयाणां य आदेरियः ।
Line ३६० ⟶ ३७०:
७. ३. ११९ अत् च घेः ।
७. ३. १२० आङः ना अस्त्रियां ।
 
</pre>
</divpoem>
 
== ७. ४. ==
 
<poem>
<div class="verse">
 
<pre>
७. ४. १ णौ चङि उपधायाः ह्रस्वः ।
७. ४. २ न अच् लोपि(न्)शासु ऋत् इतां ।
Line ४६४ ⟶ ४७४:
७. ४. ९६ विभाषा वेष्टिचेष्ट्योः ।
७. ४. ९७ ई च गणः ।
 
</pre>
</divpoem>
"https://sa.wikisource.org/wiki/अष्टाध्यायी/सप्तमः_अध्यायः" इत्यस्माद् प्रतिप्राप्तम्