"ऋग्वेदः सूक्तं १०.२७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ४३०:
 
त्रिषु मरुत्वतीयग्रहेषु मध्ये तृतीयस्य होमात्पूर्वं पठनीयं -- चतुर्विंशान्मरुत्वतीयस्याऽऽतानोऽसत्सु मे जरितः साभिवेगः .... ऐआ [https://sa.wikisource.org/s/ixh ५.१.१.१]
 
१०.२७.१६ दशानामेकं कपिलं समानमिति
 
[https://vedastudy.weebly.com/kapila.html कपिलोपरि टिप्पणी]
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२७" इत्यस्माद् प्रतिप्राप्तम्