"रामायणम्/बालकाण्डम्/सर्गः २८" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १०:
[[File:Kanda 1 BK-028-Asthra Samharo Padeshaha.ogg|thumb|अष्टाविंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टाविंशः सर्गः ॥१-२८॥'''<BR><BR>
 
प्रतिगृह्य ततः अस्त्राणिततोऽस्त्राणि प्रहृष्ट वदनःप्रहृष्टवदनः शुचिः ।<BR>
गच्छन् एवगच्छन्नेव च काकुत्स्थो विश्वामित्रम् अथ अब्रवीत्विश्वामित्रमथाब्रवीत् ॥१-२८-१॥<BR><BR>
 
गृहीत अस्त्रो अस्मिगृहीतास्त्रोऽस्मि भगवन् दुराधर्षः सुरैः अपिसुरैरपि<BR>
अस्त्राणां त्वहमिच्छामि संहारान् मुनिपुङ्गव ॥१-२८-२॥
अस्त्राणाम् तु अहम् इच्छामि संहारम् मुनिपुंगव ॥१-२८-२॥<BR><BR>
 
एवम्एवं ब्रुवति काकुत्स्थे विश्वामित्रो महा तपाःमहातपाः<BR>
संहारान् व्याजहार अथव्याजहाराथ धृतिमान् सुव्रतः शुचिः ॥१-२८-३॥<BR><BR>
 
सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च ।
सत्यवन्तम् सत्य कीर्तिम् धृष्टम् रभसम् एव च ।<BR>
प्रतिहारतरम्प्रतिहारतरं नाम पराङ्मुखम् अवाङ्मुखम्पराङ्मुखमवाङ्मुखम् ॥१-२८-४॥<BR>
लक्ष्या अलक्ष्याः इमौ चैव दृढ नाभ सुनाभकौ ।<BR>
दशाक्ष शतवक्त्रौ च दश शीर्ष शत उदरौ ॥१-२८-५॥<BR>
 
लक्ष्यालक्ष्याविमौ चैव दृढनाभसुनाभकौ ।
स्रोतः
दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ ॥१-२८-५॥
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
पद्मनाभ महानाभौ दुन्दुनाभ स्वनाभकौ ।<BR>
ज्योतिषम् शकुनम् चैव नैराश्य विमलौ उभौ ॥१-२८-६॥<BR>
यौगंधर विनिद्रौ च दैत्य प्रमधनौ तथा ।<BR>
शुचि बाहुर् महाबाहुर् निष्कलि विरुचर् तथा<BR>सार्चिर्माली धृतिमाली वृत्तिमान् रुचिरः तथा ॥१-२८-७॥<BR>
पित्र्यः सौमनसः चैव विधूत मकरौ उभौ ।<BR>
परवीरम् रतिम् चैव धन धान्यौ च राघव ॥१-२८-८॥<BR>
कामरूपम् कामरुचिम् मोहम् आवरणम् तथा ।<BR>
जृंभकम् सर्पनाथम् च पन्थान वरणौ तथा ॥१-२८-९॥<BR>
कृशाश्व तनयान् राम भास्वरान् काम रूपिणः ।<BR>
प्रतीच्छ मम भद्रम् ते पात्र भूतोऽसि राघव ॥१-२८-१०॥<BR><BR>
 
पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ ।
बाढम् इति एव काकुत्स्थ प्रहृष्टेन अंतरात्मना ।<BR>
ज्योतिषं शकुनं चैव नैरास्यविमलावुभौ ॥१-२८-६॥
दिव्य भास्वर देहाः च मूर्तिमन्तः सुखप्रदाः ॥१-२८-११॥<BR>
केचिद् अंगार सदृशाः केचिद् धूम उपमाः तथा ।<BR>
चन्द्र अर्क सदृशाः केचित् प्रह्व अंजलि पुटाः तथा ॥१-२८-१२॥<BR>
रामम् प्रांजलयो भूत्वा अब्रुवन् मधुर भाषिणः ।<BR>
इमे स्म नरशार्दूल शाधि किम् करवाम ते ॥१-२८-१३॥<BR><BR>
 
यौगन्धरविनिद्रौ च दैत्यप्रमथनौ तथा ।
गम्यताम् इति तान् आह यथा इष्टम् रघुनन्दनः ।<BR>
शुचिबाहुर्महाबाहुर्निष्कलिर्विरुचस्तथा ।
मानसाः कार्य कालेषु साहाय्यम् मे करिष्यथ ॥१-२८-१४॥<BR><BR>
शुचि बाहुर् महाबाहुर् निष्कलि विरुचर् तथा<BR>सार्चिर्माली धृतिमाली वृत्तिमान् रुचिरः तथारुचिरस्तथा ॥१-२८-७॥<BR>
 
पित्र्यः सौमनसश्चैव विधूतमकरावुभौ ।
अथ ते रामम् आमन्त्र्य कृत्वा च अपि प्रदक्षिणम् ।<BR>
परवीरम्परवीरं रतिम्रतिं चैव धन धान्यौधनधान्यौ च राघव ॥१-२८-८॥<BR>
एवम् अस्तु इति काकुत्स्थम् उक्त्वा जग्मुः यथाआगतम् ॥१-२८-१५॥<BR><BR>
 
कामरूपं कामरुचिं मोहमावरणं तथा ।
स च तान् राघवो ज्ञात्वा विश्वामित्रम् महामुनिम् ।<BR>
जृम्भकं सर्वनाभं च पन्थनवरुणौ तथा ॥१-२८-९॥
गच्छन् एव अथ मधुरम् श्लक्ष्णम् वचनम् अब्रवीत् ॥१-२८-१६॥<BR><BR>
 
कृशाश्वतनयान् राम भास्वरान् कामरूपिणः ।
किम् एतन् मेघ संकाशम् पर्वतस्य अविदूरतः ।<BR>
प्रतीच्छ मम भद्रम्भद्रं ते पात्र भूतोऽसिपात्रभूतोऽसि राघव ॥१-२८-१०॥<BR><BR>
वृक्ष खण्डम् इतः भाति परम् कौतूहलम् हि मे ॥१-२८-१७॥<BR>
दर्शनीयम् मृगाअकीर्णम् मनोहरम् अतीव च ।<BR>
नाना प्रकारैः शकुनैः वल्गुभाषैः अलंकृतम् ॥१-२८-१८॥<BR><BR>
 
बाढमित्येव काकुत्स्थः प्रह्ऱुष्टेनान्तरात्मना ।
निःसृताः स्म मुनिश्रेष्ठ कान्तारात् रोमहर्षणात् ।<BR>
दिव्य भास्वर देहाः चदिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः ॥१-२८-११॥<BR>
अनया तु अवगच्छामि देशस्य सुखवत्तया ॥१-२८-१९॥<BR>
सर्वम् मे शंस भगवन् कस्य आश्रम पदम् तु इदम् ।<BR><BR>
 
केचिदङ्गारसदृशाः केचिद् धूमोपमास्तथा ।
संप्राप्ताः यत्र ते पापाः ब्रह्मघ्नाः दुष्ट चारिणः ॥१-२८-२०॥<BR>
चन्द्रार्कसदृशाः केचित् प्रह्वाञ्जलिपुटास्तथा ॥१-२८-१२॥
तव यज्ञस्य विघ्नाय दुरात्मनो महामुनेः ।<BR>
 
भगवन् तस्य को देशः सा यत्र तव याज्ञिकी ॥१-२८-२१॥<BR>
रामं प्राञ्जलयो भूत्वाब्रुवन् मधुरभाषिणः ।
रक्षितव्या क्रिया ब्रह्मन् मया वध्याः च राक्षसाः ।<BR>
इमे स्म नरशार्दूल शाधि किम्किं करवाम ते ॥१-२८-१३॥<BR><BR>
एतत् सर्वम् मुनिश्रेष्टः श्रोतुम् इच्छामि अहम् प्रभो ॥१-२८-२२॥<BR><BR>
 
गम्यतामिति तानाह यथेष्टं रघुनन्दनः ।
मानसाः कार्यकार्यकालेषु कालेषु साहाय्यम्साहाय्यं मे करिष्यथ ॥१-२८-१४॥<BR><BR>
 
अथ ते रामम् आमन्त्र्यराममामन्त्र्य कृत्वा च अपिचापि प्रदक्षिणम् ।<BR>
एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम् ॥१-२८-१५॥
 
स च तान् राघवो ज्ञात्वा विश्वामित्रम्विश्वामित्रं महामुनिम् ।<BR>
गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत् ॥१-२८-१६॥
 
किमेतन्मेघसंकाशं पर्वतस्याविदूरतः ।
वृक्षखण्डमितो भाति परं कौतूहलं हि मे ॥१-२८-१७॥
 
दर्शनीयं मृगाकीर्णं मनोहरमतीव च ।
नानाप्रकारैः शकुनैर्वल्गुभाषैरलङ्कृतम् ॥१-२८-१८॥
 
निःसृताःस्मो मुनिश्रेष्ठ कान्ताराद् रोमहर्षणात् ।
अनया तु अवगच्छामित्ववगच्छामि देशस्य सुखवत्तया ॥१-२८-१९॥<BR>
 
सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम् ।
संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः ॥१-२८-२०॥
 
तव यज्ञस्य विघ्नाय दुरात्मनोदुरात्मानो महामुनेःमहामुने<BR>
भगवन् तस्यभगवंस्तस्य को देशः सा यत्र तव याज्ञिकी ॥१-२८-२१॥<BR>
 
रक्षितव्या क्रिया ब्रह्मन् मया वध्याः चवध्याश्च राक्षसाः ।<BR>
एतत् सर्वं मुनिश्रेष्ठ श्रोतुमिच्छाम्यहं प्रभो ॥१-२८-२१॥
 
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये बालकाण्डे अष्टाविंशः सर्गः ॥१-२८॥'''<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे अष्टाविंशः सर्गः ॥१-२८॥'''<BR><BR>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_२८" इत्यस्माद् प्रतिप्राप्तम्