"रामायणम्/बालकाण्डम्/सर्गः २८" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १८:
अस्त्राणां त्वहमिच्छामि संहारान् मुनिपुङ्गव ॥१-२८-२॥
 
एवं ब्रुवति काकुत्स्थे विश्वामित्रो महातपाः ।
संहारान् व्याजहाराथ धृतिमान् सुव्रतः शुचिः ॥१-२८-३॥
 
पङ्क्तिः ४३:
प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव ॥१-२८-१०॥
 
बाढमित्येव काकुत्स्थः प्रह्ऱुष्टेनान्तरात्मनाप्रहृष्टेनान्तरात्मना
दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः ॥१-२८-११॥
 
पङ्क्तिः ६७:
नानाप्रकारैः शकुनैर्वल्गुभाषैरलङ्कृतम् ॥१-२८-१८॥
 
निःसृताःस्मो मुनिश्रेष्ठ कान्ताराद् रोमहर्षणात् ।
अनया त्ववगच्छामि देशस्य सुखवत्तया ॥१-२८-१९॥
 
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_२८" इत्यस्माद् प्रतिप्राप्तम्