"ऋग्वेदः सूक्तं ८.८३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ६१:
वृधासः । च । प्रऽचेतसः ॥२
 
“ते देवाः "वरुणः शत्रूणां निवारकः "मित्रः सर्वेषां मित्रभूतः "अर्यमा<ref>[https://puranastudy.angelfire.com/pur_index2/aryamaa.htm अर्यमा उपरि टिप्पणी]</ref> सततं गच्छन् एतन्नामकास्ते त्रयो देवाः "सदा सर्वदा सर्वेषु कालेषु "नः अस्माकं "युजः सहायाः "सन्तु भवन्तु । अग्निहोत्रादिकर्मणि इन्द्रादिदेवाः सहागमनादियज्ञपरिसमापनान्तेषु साहाय्यं कुर्वन्त्वित्यर्थः । ततः “प्रचेतसः प्रकृष्टज्ञानाः । यद्वा । चेतः स्तोत्रम् । शोभनस्तुतयः। ते देवाः "वृधासः वर्धकाः “च अस्माकं धनादिदानेन वर्धयितारश्च सन्तु ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.८३" इत्यस्माद् प्रतिप्राप्तम्