"ऋग्वेदः सूक्तं ७.९१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६०:
इन्द्रवायू इति । सुऽस्तुतिः । वाम् । इयाना । मार्डीकम् । ईट्टे । सुवितम् । च । नव्यम् ॥२
 
हे इन्द्रवायू "उशन्ता उशन्तौ कामयमानौ दूतौ । देवतेर्गतिकर्मणो दूतशब्दः । गन्तारौ “गोपा गोपयितारावीदृशौ युवां “दभाय हिंसायै “न भवतम् । अपि तु “मासः मासान् “च "पूर्वीः बह्वीः “शरदः संवत्सरानसंवत्सरान् “च चिरकालमस्मान् “पाथः रक्षतम् । अपि च हे “इन्द्रवायू “सुष्टुतिः अस्मदीया शोभना स्तुतिः “वां युवाम् “इयाना गच्छन्ती प्राप्नुवन्ती “मार्डीकं सुखम् “ईट्टे याचते । यद्वा । सुखं यथा भवति तथा युवामीट्टे स्तौति । तथा “नव्यं प्रशस्यं “सुवितं सुष्ठु प्राप्यं धनं “च ईट्टे ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.९१" इत्यस्माद् प्रतिप्राप्तम्