"ज्योतिर्लिङ्गम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
सेतुबंधे तु रामेशं, नागेशं दारुकावने ।
वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे
हिमालये तु केदारम् घृशुणेशं शिवालये
एतानि द्वादश ज्योतिर्लिंगानी सायंप्रात: पठेन्नर:
सप्तजन्मकृतपापं स्मरणेन विनश्यति ।
</poem>
 
[[वर्गः:स्तोत्राणि]]
[[वर्गः:स्तोत्रसाहित्यम्]]
"https://sa.wikisource.org/wiki/ज्योतिर्लिङ्गम्" इत्यस्माद् प्रतिप्राप्तम्