"आश्वलायन श्रौतसूत्रम्/अध्यायः ५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">परिहितेऽपयिष्य होतरित्युक्तोऽनभिहिंकृत्यापोनप्त्रीया अन्वाहेषच्छनैस्तरां परिधानीयायाः १ तासान्निगदादि शनैस्तरान्ताभ्यश्चाप्रसर्पणात् २ परं मन्द्रेण ३ प्रातःसवनञ्च ४ अध्यर्धकारं प्रथमाभृगावानमुत्तराः ५ वृष्टिकामस्य प्रकृत्या वा ६ प्रकृतिभावे पूर्वेष्वासामर्धर्चेषु लिङ्गानि काङ्क्षेत् ७ प्र देवत्रा ब्रह्मणे गातुरेत्विति नव हिनोतानो अध्वरं देव यज्येति दशमीं ८ आवर्वृततीरधनुद्विधारा इत्यावृत्तास्वेकधनासु ९ प्रति यदापो अदृश्रमायती-रितिअदृश्रमायतीरिति प्रतिदृश्यमानासु १० आधेनवः पयसा तूर्ण्यर्थाः<ref>ऋ. [[ऋग्वेदः सूक्तं ५.४३|५.४३.१]], आ धेनवः इति उपायतीषु - ऐब्रा. [https://sa.wikisource.org/s/vym २.२०]</ref> ११ समन्या यन्त्युपयन्त्यन्या इति<ref>ऋ. [[ऋग्वेदः सूक्तं २.३५|२.३५.३]], समन्या इति समायतीषु - ऐब्रा [https://sa.wikisource.org/s/vym २.२०]</ref> १२ तीर्थदेशे होतृचमसेऽपां पूर्यमाण आपो न देवीरुपयन्ति होत्रियमिति समाप्य प्रणवेनोपरमेत् १३ आगतमध्वर्युमवेरपोऽध्वर्या३ उ इति पृच्छति । उतेमनन्नमुरिति प्रत्युक्तो निगदं ब्रुवन् प्रतिनिष्क्रामेत् १४ तास्वध्वर्यो इन्द्रा य सोमं सोता मधुमन्तं वृष्टिवनिन्तीव्रान्तं बहुरमध्यं वसुमते रुद्रवत आदित्यवत ऋभुमते विभुमते वाजवते बृहस्पतिवते विश्वदेव्यावत इत्यन्तमनवानमुक्त्वोदगासाम्पथोऽवतिष्ठेत १५ उपातीतास्वन्वावर्त्तेत १६ यस्येन्द्रः पीत्वा वृत्राणि जङ्घनत् प्र सजन्यानि तारिषो३ मम्बयो यन्त्यध्वभिरिति तिस्रः १७ उत्तमयानुप्रपद्येत १८ एमा अग्मन्रेवतीर्जीवधन्या इति द्वे सन्ना-सूत्तरया परिधायोत्तरां द्वार्यामासाद्य राजानमभिमुख उपविशेदनिरस्य तृणं १९ १ 5.1