"अग्निपुराणम्/अध्यायः १९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ९:
अंशुश्च द्वादशादित्या आसन् वैवस्वतेन्तरे ।१९.००३
अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥१९.००३
बहुपुत्रस्य विदुषश्चतस्रो विद्युतः सुताः(२)<ref>स्मृता इति ग, चिह्नितपुस्तकपाठः</ref> ।१९.००४
प्रत्यङ्गिरसजाः श्रेष्ठाः कृशाश्वस्य सुरायुधाः ॥१९.००४
उदयास्तमने सूर्ये तद्वदेते युगे युगे ।१९.००५
हिरण्यकशिपुर्दित्यां हिरण्याक्षश्च कश्यपात् ॥१९.००५</span></poem>
<poem><span style="font-size: 14pt; line-height: 200%">सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः ।१९.००६
{{टिप्पणी|
 
१ सप्तम इति ख ङ, चिह्नितपुस्तकपाठः
 
२ स्मृता इति ग, चिह्नितपुस्तकपाठः
}}
<poem><span style="font-size: 14pt; line-height: 200%">सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः ।१९.००६
राहुप्रभृतयस्तस्यां सैंहिकेया इति श्रुताः ॥१९.००६
हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ।१९.००७
अनुह्रादश्च ह्रादश्च प्रह्रादश्चातिवैष्णवः ॥१९.००७
संह्रादश्च चतुर्थोभूथ्रादपुत्रो ह्रदस्तथा ।१९.००८
ह्रदस्य पुत्र आयुष्मान्(१)<ref>संह्रादपुत्र आयुष्मानिति ख, ग, चिह्नितपुस्तकद्वयपाठः</ref>शिबिर्वास्कल एव च ॥१९.००८
विरोवनस्तु प्राह्रादिर्बलिर्जज्ञे विरोचनात् ।१९.००९
बलेः पुत्रशतं त्वासीद्वाणश्रेष्ठं(२)<ref>वाणज्येष्ठमिति ख, ग, चिह्नितपुस्तकद्वयपाठः</ref>महामुने ॥१९.००९
पुराकल्पे हि बाणेन प्रसाद्योमापतिं वरः(३)<ref>प्रभुमिति ख, चिह्नितपुस्तकद्वयपाठः</ref> ।१९.०१०
पार्श्वतो विहरिष्यामीत्येवं प्राप्तश्च ईश्वरात्(४)<ref>इत्येवं प्राप्तमीश्वरादिति ख, चिह्नितपुस्तकपाठः</ref> ॥१९.०१०
हिरण्याक्षसुताः पञ्च शम्बरः शकुनिस्त्विति(५)<ref>झर्झरः शकुनिस्त्वतीति ख, चिह्नितपुस्तकपाठः । शक्निस्त्वथेति ङ, चिह्नितपुस्तकपाठः</ref> ।१९.०११
द्विमूर्धा शङ्कुरार्यश्च(६)<ref>द्विमूर्धा शम्बराद्याश्च इति ख, चिह्नितपुस्तकपाठः</ref>शतमासन् दनोः सुताः ॥१९.०११
स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची स्मृता ।१९.०१२
उपदानवी हयशिरा शर्मिष्ठा वार्षपर्वणी ॥१९.०१२
Line ३७ ⟶ ३१:
प्रह्रादस्य चतुष्कोट्यो निवातकवचाः कुले ।१९.०१४
ताम्रायाः षट्सुताः स्युश्च काकी श्वेनी च भास्यपि ॥१९.०१४
गृध्रिका शुचि सुग्रीवा(७)<ref>गृध्रिका च शुचिग्रीवो इति ख, चिह्नितपुस्तकपाठः गृध्रिकाशुचिसुग्रीवो इति ग, चिह्नितपुस्तकपाठः</ref>ताभ्यः काकादयोऽभवन् ।१९.०१५</span></poem>
<poem><span style="font-size: 14pt; line-height: 200%">अश्वाश्चोष्ट्राश्च ताम्राया अरुणो गरुडस्तथा ॥१९.०१५
{{टिप्पणी|
 
१ संह्रादपुत्र आयुष्मानिति ख, ग, चिह्नितपुस्तकद्वयपाठः
 
२ वाणज्येष्ठमिति ख, ग, चिह्नितपुस्तकद्वयपाठः
 
३ प्रभुमिति ख, चिह्नितपुस्तकद्वयपाठः
 
४ इत्येवं प्राप्तमीश्वरादिति ख, चिह्नितपुस्तकपाठः
 
५ झर्झरः शकुनिस्त्वतीति ख, चिह्नितपुस्तकपाठः । शक्निस्त्वथेति ङ, चिह्नितपुस्तकपाठः
 
६ द्विमूर्धा शम्बराद्याश्च इति ख, चिह्नितपुस्तकपाठः
 
७ गृध्रिका च शुचिग्रीवो इति ख, चिह्नितपुस्तकपाठः गृध्रिकाशुचिसुग्रीवो इति ग, चिह्नितपुस्तकपाठः
}}
<poem><span style="font-size: 14pt; line-height: 200%">अश्वाश्चोष्ट्राश्च ताम्राया अरुणो गरुडस्तथा ॥१९.०१५
विनतायाः सहस्रन्तु सर्पाश्च सुरसाभवाः ।१९.०१६
काद्रवेयाः सहस्रन्तु शेषवासुकितक्षकाः ॥१९.०१६
दंष्ट्रिणः क्रोधवशजा धरोत्थाः<ref>धरण्या इति ख, चिह्नितपुस्तकपाठः</ref>(१) पक्षिणो जले ।१९.०१७
सुरभ्यां गोमहिष्यादि इरोत्पन्नास्तृणादयः ॥१९.०१७
स्वसायां यक्षरक्षांसि मुनेरश्वरसोभवन् ।१९.०१८
अरिष्टायान्तु गन्धर्वाः कश्यपाद्धि स्थिरञ्चरं<ref>कश्यपादि परस्परमिति ख, चिह्नितपुस्तकपाठः</ref>(२) ॥१९.०१८
एषां पुत्रादयोऽसङ्ख्या देवैर्वै दानवा जिताः<ref>देवैर्दाइत्याः पराजिता इति ख, चिह्नितपुस्तकपाठः</ref>(३) ।१९.०१९
दितिर्विनष्टपुत्रा वै तोषयामास कश्यपं ॥१९.०१९
पुत्रमिन्द्रप्रहर्तारमिच्छती प्राप कश्यपात् ।१९.०२०
Line ७३ ⟶ ५१:
वसूनां पावको राजा मरुतां वासवः प्रभुः ।१९.०२४
प्रजापतीनां दक्षोऽथ प्रह्लादो दानवाधिपः ॥१९.०२४
पितॄणां च यमो राजा भूतादीनां हरः(४)<ref>भूतानाञ्च हर इति ग, ङ, चिह्नितपुस्तकद्वयपाठः</ref>प्रभुः ।१९.०२५
हिमवांश्चैव शैलानां नदीनां सागरः प्रभुः ॥१९.०२५</span></poem>
<poem><span style="font-size: 14pt; line-height: 200%">गान्धर्वाणां चित्ररथो नागानामथ वासुकिः ।१९.०२६
{{टिप्पणी|
 
१ धरण्या इति ख, चिह्नितपुस्तकपाठः
 
२ कश्यपादि परस्परमिति ख, चिह्नितपुस्तकपाठः
 
३ देवैर्दाइत्याः पराजिता इति ख, चिह्नितपुस्तकपाठः
 
४ भूतानाञ्च हर इति ग, ङ, चिह्नितपुस्तकद्वयपाठः
}}
<poem><span style="font-size: 14pt; line-height: 200%">गान्धर्वाणां चित्ररथो नागानामथ वासुकिः ।१९.०२६
सर्पाणां तक्षको राजा गरुडः पक्षिणामथ ॥१९.०२६
ऐरावतो गजेन्द्राणां गोवृषोथ गवामपि ।१९.०२७
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१९" इत्यस्माद् प्रतिप्राप्तम्