"ऋग्वेदः सूक्तं ४.२४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १८५:
यदा । वृत्राणि । जङ्घनत् । अथ । एनम् । मे । पुनः । ददत् ॥१०
 
“मम मदीयम् “इमं स्वभूतम् “इन्द्रं “धेनुभिः<ref>[http://puranastudy.000space.com/pur_index15/dhenu.htm धेनुरुपरि टिप्पणी]</ref> प्रीणयित्रीभिः "दशभिः दशसंख्याकाभिः स्तुतिभिः “कः “क्रीणाति क्रयं करोति । तदानीं हे क्रेतारो युष्माकं मध्ये एवमपि समयः क्रियते । “यदा अयमिन्द्रः “वृत्राणि त्वदीयान् शत्रून् “जङ्घनत् हन्यात् “अथ अनन्तरमेव “एनम् इन्द्रं “मे मह्यं पुनर्ददत् पुनर्दद्यात् ।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.२४" इत्यस्माद् प्रतिप्राप्तम्