"अग्निपुराणम्/अध्यायः १३०" इत्यस्य संस्करणे भेदः

घातचक्रं <poem><span style="font-size: 14pt; line-height: 200%">ईश्वर उवाच मण्ड... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ३:
<poem><span style="font-size: 14pt; line-height: 200%">ईश्वर उवाच
मण्डलानि प्रवक्ष्यामि चतुर्धा विजयाय हि ।१३०.००१
कृत्तिका च मघा पुष्पंपुष्यं पूर्वा चैव तु फल्गुनी ॥१३०.००१
विशाखा भरणी चैव पूर्वभाद्रपदा तथा ।१३०.००२
आग्नेयमण्डलं भद्रे तस्य वक्ष्यामि लक्षणं ॥१३०.००२
पङ्क्तिः १९:
हस्ता चित्रा मघा स्वाती मृगो वाथ पुनर्वसुः ॥१३०.००८
उत्तराफल्गुनी चैव अश्विनी च तथैव च ।१३०.००९
यदात्र भवते(१)<ref>यद्यत्र भ्वते इति ज..</ref>किञ्चिद्वायव्यन्तं विनिर्दिशेत् ॥१३०.००९
नष्टधर्माः प्रजाः सर्वा हाहाभूता विचेतसः ।१३०.०१०
डाहलः कामरूपञ्च कलिङ्गः कोशलस्तथा ॥१३०.०१०
पङ्क्तिः २५:
अश्लेषा चैव मूलन्तु पूर्वाषाढा तथैव च ॥१३०.०११
रेवती वारुणं ह्यृक्षन्तथा भाद्रपदोत्तरा ।१३०.०१२
यदात्र चलते(२)<ref>यदात्र लभते इति छ..</ref> किञ्चिद्वारुणं तं विनिर्दिशेत् ॥१३०.०१२
बहुक्षीरघृता गावो बहुपुष्पफला द्रुमाः ।१३०.०१३
आरोग्यं तत्र जायेत बहुशस्या च मेदिनी ॥१३०.०१३
पङ्क्तिः ३२:
ज्येष्ठा च रोहिणी चैव अनुराधा च वैष्णवम् ।१३०.०१५
धनिष्ठा चोत्तराषाढा अभिजित्सप्तमन्तथा ॥१३०.०१५
यदात्र शलते(३)<ref>यदात्र लभते इति छ..</ref>किञ्चिन्माहेन्द्रं तं विनिर्दिशेत् ।१३०.०१६
प्रजाः समुदितास्तस्मिन् सर्वरोगविवर्जिताः ॥१३०.०१६
सन्धिं कुर्वन्ति राजानः सुभिक्षं पार्थिवं शुभम् ।१३०.०१७
ग्रामस्तु द्विविधो ज्ञेयो मुखपुच्छकरो महान् ॥१३०.०१७
चन्द्रो राहुस्तथादित्य एकराशौ यदि स्थितः(४)<ref> यथा स्थित इति ख.. , ग.. , घ.. , ङ.. , ज.. च । यदा स्थित इति ज.. , झ.. च</ref> ।१३०.०१८
मुखग्रामस्तु विज्ञेयो यामित्रे पुच्छ उच्यते ॥१३०.०१८
<small><small>टिप्पणी
१ यद्यत्र भ्वते इति ज..
२,३ यदात्र लभते इति छ..
४ यथा स्थित इति ख.. , ग.. , घ.. , ङ.. , ज.. च । यदा स्थित इति ज.. , झ.. च</small></small>
भानोः पञ्चदशे ह्यृक्षे यदा चरति चन्द्रमाः ।१३०.०१९
तिथिच्छेदे(१)<ref> तिथिभेदे इति झ..</ref> तु सम्प्राप्ते सोमग्रामं विनिर्दिशेत् ॥१३०.०१९
<small><small>टिप्पणी
१ तिथिभेदे इति झ..</small></small>
 
इत्याग्नेये महापुराणे युद्धजयार्णवे मण्डलं नाम त्रिंशदधिकशततमोऽध्यायः ॥
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१३०" इत्यस्माद् प्रतिप्राप्तम्