"ऋग्वेदः सूक्तं १०.१९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १२९:
जीवाभिः । भुनजामहै ॥६
 
हे “इन्द्र त्वम् “आ “निवर्त आनिवर्तस्व अस्सदभिमुखोअस्मदभिमुखो भव । ततोऽन्यतो गच्छन्तीर्गाः “नि “वर्तय अस्मदभिमुखीः कुरु । एवं कृत्वा च हे इन्द्र त्वं “पुनः पश्चात् “नः अस्मभ्यं “गाः “देहि प्रयच्छ। त्वया दत्ताभिः "जीवाभिः चिरं जीवन्तीभिः सर्वस्य जीवयित्रीभिर्वा गोभिः “भुनजामहै वयं भुञ्जीमहि । यद्वा । भुजिरत्रान्तर्भावितण्यर्थः । देवपितॄन्' संभोजयेमहि ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१९" इत्यस्माद् प्रतिप्राप्तम्