"ब्रह्मपुराणम्/अध्यायः ९५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
उभावपि सुतौ नित्यमध्यापयति वै पृथक्।
वैषम्यबुद्ध्या तौ बालौ चिराच्छुक्रोऽब्रवीदिदम्।। ९५.७ ।।
शुक्र उवाचउवाच।
वैषम्येण गुरो मां त्वमध्यापयसि नित्यशः।
गुरूणां नेदमुचितं वैषम्यं पुत्रशिष्ययोः।। ९५.८ ।।
वैषम्येण च वर्तन्ते मूढाः शिष्येषु देशिकाः।
Line ३७ ⟶ ३८:
ततो वाऽन्यत्र गच्छामि भवेत्।
ततो वाऽन्यत्र गच्छामि स्वामिन्पृष्टोऽसि गम्यते।। ९५.११ ।।
ब्रह्मोवाच।
ब्रह्मोवाच गुरुं बृहस्पतिं दृ(पृ)ष्ट्वा अनुज्ञातस्त्वगात्ततः।
अवाप्तविद्यः पितरं गच्छेयं चेत्यचिन्तयत्।। ९५.१२ ।।
तस्मात्कमनुपृच्छेयमुत्कृष्टः को गुरुर्भवेत्।
इति स्मरन्महाप्राज्ञमपृच्छद्वृद्धगौतमम्।। ९५.१३ ।।
शुक्र उवाचउवाच।
को गुरुः स्यान्मुनिश्रेष्ठ मम ब्रूहि गुरुर्भवेत्।
त्रयाणामपि लोकानां यो गुरुस्तं व्रजाम्यहम्।। ९५.१४ ।।
ब्रह्मोवाच।
ब्रह्मोवाच स प्राह जगतामीशं शंभुं देवं जगद्गुरुम्।
क्वाऽऽराधायामि गिरिशमित्युक्तः प्राह गौतमः।। ९५.१५ ।।
गौतम उवाच।
गौतम उवाच गौतम्यान्तु शुचिर्भूत्वा स्तोत्रैस्तोषय शङ्करम्।
ततस्तुष्टो जगन्नाथः स ते विद्यां प्रदास्यति।। ९५.१६ ।।
ब्रह्मोवाच।
ब्रह्मोवाच गौतमस्य तु तद्वाक्यात्प्रागाद्गङ्गां स भार्गवः।
स्नात्वा भूत्वा शुचिः सम्यक्स्तुतिं चक्रे स बालकः।। ९५.१७ ।।
शुक्र उवाचउवाच।
बालोऽहं बालबुद्धिश्च बालचन्द्रधर प्रभो।
नाहं जानामि ते किंचित्स्तुतिं कर्तुं नमोऽस्तु ते।। ९५.१८ ।।
परित्यक्तस्य गुरुणा न ममास्ति सुहृत्सखा।
Line ५७ ⟶ ६४:
विद्यार्थं हि सुरेशान नाहं वेद्मि भवद्गतिम्।
मां त्वं च कृपया पश्य लोकसाक्षिन्नमोऽस्तु ते।। ९५.२१ ।।
ब्रह्मोवाच।
ब्रह्मोवाच एवं तु स्तुवतस्तस्य प्रसन्नोऽभूत्सुरेश्वरः।। ९५.२२ ।।
शिव उवाच कामं वरय भद्रं ते यच्चापि सुरदुर्लर्भम्।। ९५.२३ ।।
शिव उवाच।
ब्रह्मोवाच कविरप्याह देवेशं कृताञ्जलिरुदारधीः।। ९५.२४ ।।
शिव उवाच कामं वरय भद्रं ते यच्चापि सुरदुर्लर्भम्।। ९५.२३ ।।
शुक्र उवाच ब्रह्मादिभिश्च ऋषिभिर्या विद्या नैव गोचरा।
ब्रह्मोवाच।
ब्रह्मोवाच कविरप्याह देवेशं कृताञ्जलिरुदारधीः।। ९५.२४ ।।
शुक्र उवाच।
शुक्र उवाच ब्रह्मादिभिश्च ऋषिभिर्या विद्या नैव गोचरा।
तां विद्यां नाथ याचिष्ये त्वं गुरुर्मम दैवतम्।। ९५.२५ ।।
ब्रह्मोवाच।
ब्रह्मोवाच मृतसंजीवनीं विद्यामज्ञातां त्रिदशैरपि।
तां दत्तवान्सुरश्रेष्ठस्तस्मै शुक्राय याचते।। ९५.२६ ।।
इतरा लौकिकी विद्या वैदिकी चान्यगोचरा।
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_९५" इत्यस्माद् प्रतिप्राप्तम्