"ब्रह्मपुराणम्/अध्यायः ९५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
जीवः कविरिति ख्यातौ मातापित्रोर्वशे रतौ।
उपनीतौ सुतौ दृष्ट्वा पितरावूचतुर्मिथः।। ९५.३ ।।
ऋषी ऊचतुः।
ऋषी ऊचतुः आवयोरेक एवास्तु शास्ता नित्यं च पुत्रयोः।
तस्मादेकः शासिता स्यात्तिष्ठत्वेको यथासुखम्।। ९५.४ ।।
ब्रह्मोवाच।
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_९५" इत्यस्माद् प्रतिप्राप्तम्