"रामायणम्/बालकाण्डम्/सर्गः ७४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
अथ राजा विदेहानाम् ददौ कन्या धनम् बहु ।<BR>
गवाम् शत सहस्राणि बहूनि मिथिलेश्वरः ॥१-७४-३॥<BR>
 
कंबलानाम् च मुख्यानाम् क्षौमान् कोटि अंबराणि च ।<BR>
हस्ति अश्व रथ पादातम् दिव्य रूपम् स्वलंकृतम् ॥१-७४-४॥<BR>
ददौ कन्या शतम् तासाम् दासी दासम् अनुत्तमम् ।<BR><BR>
 
ददौ कन्या शतम् तासाम् दासी दासम् अनुत्तमम् ।<BR><BR>
हिरण्यस्य सुवर्णस्य मुक्तानाम् विद्रुमस्य च ॥१-७४-५॥<BR>
ददौ राजा सुसंहृष्टः कन्या धनम् अनुत्तमम् ।<BR><BR>
 
ददौ राजा सुसंहृष्टः कन्या धनम् अनुत्तमम् ।<BR><BR>
दत्त्वा बहु विधम् राजा समनुज्ञाप्य पार्थिवम् ॥१-७४-६॥<BR>
प्रविवेश स्व निलयम् मिथिलाम् मिथिलेश्वरः ।<BR><BR>
 
प्रविवेश स्व निलयम् मिथिलाम् मिथिलेश्वरः ।<BR><BR>
राजा अपि अयोध्या अधिपतिः सह पुत्रैः महात्मभिः ॥१-७४-७॥<BR>
 
ऋषीन् सर्वान् पुरस्कृत्य जगाम स बल अनुगः ।<BR><BR>
गच्छंतम् तु नरव्याघ्रम् स ऋषि संघम् स राघवम् ॥१-७४-८॥<BR>
 
गच्छंतम् तु नरव्याघ्रम् स ऋषि संघम् स राघवम्
॥१-७४-८॥<BR>
घोराः तु पक्षिणो वाचो व्याहरन्ति समंततः ।<BR><BR>
भौमाः चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥१-७४-९॥<BR>
 
भौमाः चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥१-७४-९॥<BR>
तान् दृष्ट्वा राज शार्दूलो वसिष्ठम् पर्यपृच्छत ।<BR><BR>
 
असौम्याः पक्षिणो घोरा मृगाः च अपि प्रदक्षिणाः ॥१-७४-१०॥<BR>
किम् इदम् हृदय उत्कम्पि मनो मम विषीदति ।<BR><BR>
 
किम् इदम् हृदय उत्कम्पि मनो मम विषीदति ।<BR><BR>
राज्ञो दशरथस्य एतत् श्रुत्वा वाक्यम् महान् ऋषिः ॥१-७४-११॥<BR>
उवाच मधुराम् वाणीम् श्रूयताम् अस्य यत् फलम् ।<BR><BR>
 
उवाच मधुराम् वाणीम् श्रूयताम् अस्य यत् फलम् ।<BR><BR>
उपस्थितम् भयम् घोरम् दिव्यम् पक्षि मुखात् च्युतम् ॥१-७४-१२॥<BR>
मृगाः प्रशमयन्ति एते संतापः त्यज्यताम् अयम् ।<BR><BR>
 
मृगाः प्रशमयन्ति एते संतापः त्यज्यताम् अयम् ।<BR><BR>
तेषाम् संवदताम् तत्र वायुः प्रादुर् बभूव ह ॥१-७४-१३॥<BR>
कम्पयन् मेदिनीम् सर्वाम् पातयन् च महान् द्रुमान् ।<BR><BR>
 
कम्पयन् मेदिनीम् सर्वाम् पातयन् च महान् द्रुमान् ।<BR><BR>
तमसा संवृतः सूर्यः सर्वे न वेदिषुर् दिशः ॥१-७४-१४॥<BR>
भस्मना च आवृतम् सर्वम् सम्मूढम् इव तत् बलम् ।<BR><BR>
 
भस्मना च आवृतम् सर्वम् सम्मूढम् इव तत् बलम् ।<BR><BR>
वसिष्ठ ऋषयः च अन्ये राजा च ससुतः तदा ॥१-७४-१५॥<BR>
स संज्ञा इव तत्र आसन् सर्वम् अन्यत् विचेतनम् ।<BR><BR>
 
स संज्ञा इव तत्र आसन् सर्वम् अन्यत् विचेतनम् ।<BR><BR>
तस्मिन् तमसि घोरे तु भस्म छन्न इव सा चमूः ॥१-७४-१६॥<BR>
 
ददर्श भीम संकाशम् जटा मण्डल धारिणम् ।<BR>
भार्गवम् जमदग्ने अयम् राजा राज विमर्दनम् ॥१-७४-१७॥<BR>
 
कैलासम् इव दुर्धर्षम् काल अग्निम् इव दुःसहम् ।<BR>
ज्वलंतम् इव तेजोभिः दुर् निरीक्ष्यम् पृथक् जनैः ॥१-७४-१८॥<BR>
 
स्कन्धे च आसज्य परशुम् धनुः विद्युत् गण उपमम् ।<BR>
प्रगृह्य शरम् उग्रम् च त्रि पुर घ्नम् यथा शिवम् ॥१-७४-१९॥<BR><BR>
Line ६९ ⟶ ७२:
तम् दृष्ट्वा भीम संकाशम् ज्वलंतम् इव पावकम् ।<BR>
वसिष्ठ प्रमुखा विप्रा जप होम परायणाः ॥१-७४-२०॥<BR>
संगता मुनयः सर्वे संजजल्पुः अथो मिथः ।<BR><BR>
 
संगता मुनयः सर्वे संजजल्पुः अथो मिथः ।<BR><BR>
कच्चित् पितृ वध अमर्षी क्षत्रम् न उत्सादयिष्यति ॥१-७४-२१॥<BR>
 
पूर्वम् क्षत्र वधम् कृत्वा गत मन्युः गत ज्वरः ।<BR>
क्षत्रस्य उत्सादनम् भूयो न खलु अस्य चिकीर्षितम् ॥१-७४-२२॥<BR><BR>
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_७४" इत्यस्माद् प्रतिप्राप्तम्