"रामायणम्/बालकाण्डम्/सर्गः ७४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
आपृष्ट्व इव जगाम आशु राजा दशरथः पुरीम् ॥१-७४-२॥<BR><BR>
 
अथ राजा विदेहानाम् ददौ कन्या धनम् बहु ।<BR><BR>
गवाम् शत सहस्राणि बहूनि मिथिलेश्वरः ॥१-७४-३॥<BR>
 
कंबलानाम् च मुख्यानाम् क्षौमान् कोटि अंबराणि च ।<BR><BR>
हस्ति अश्व रथ पादातम् दिव्य रूपम् स्वलंकृतम् ॥१-७४-४॥<BR>
 
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_७४" इत्यस्माद् प्रतिप्राप्तम्