"अग्निपुराणम्/अध्यायः १०७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १:
स्वायम्भुवसर्गः
 
<poem><span style="font-size: 14pt; line-height: 200%">अग्निरुवाच<ref>ईश्वर उवाचेति ख.. , छ.. च</ref>(४)
वक्ष्ये भुवनकोषञ्च पृथ्वीद्वीपादिलक्षणं ।१०७.००१
अग्निध्रश्चाग्निबाहुश्च वपुष्मान्द्युतिमांस्तथा ॥१०७.००१
मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च<ref> सवनः क्षय एव च इति क..</ref>(५) ।१०७.००२
<small>- - - - - - - -- - - - - - - - - -
<small>टिप्पणी
४ ईश्वर उवाचेति ख.. , छ.. च
५ सवनः क्षय एव च इति क..</small>
--- - - - -- - - - -- - - - - - -</small>
ज्योतिष्मान् दशमस्तेषां सत्यनामा सुतोऽभवत् ॥१०७.००२
प्रियव्रतसुताः ख्याताः सप्तद्वीपान्ददौ पिता ।१०७.००३
Line १५ ⟶ १०:
वपुष्मते शाल्मलञ्च ज्योतिष्मते कुशाह्वयं ।१०७.००४
क्रौञ्चद्वीपं द्युतिमते शाकं भव्याय दत्तवान् ॥१०७.००४
पुष्करं सवनायादादग्नीध्रेऽदात्सुते शतं<ref>सुतेभ्य उ इति ख.. , छ.. च</ref>(१) ।१०७.००५
जम्बूद्वीपं पिता लक्षं नाभेर्दत्तं हिमाह्वयं ॥१०७.००५
हेमकूटं किम्पुरुषे हरिवर्षाय नैषधं ।१०७.००६
इलावृते मेरुमध्ये रम्ये नीलाचलश्रितं<ref> रम्येनीलाचलाश्रियमिति ख.. , ङ.. , झ.. च । रम्यं नीलाचले स्थितमिति घ..</ref>(२) ॥१०७.००६
हिरण्वते श्वेतवर्षं कुरूंस्तु कुरवे ददौ ।१०७.००७
भद्राश्वाय च भद्राश्वं केतुमालाय पश्चिमं ॥१०७.००७
Line २६ ⟶ २१:
तेषां स्वाभाविकी सिद्धिः सुखप्राया ह्ययत्नतः ॥१०७.००९
जरामृत्युभयं नास्ति धर्माधर्मौ युगादिकं ।१०७.०१०
नाधमं मध्यमन्तुल्या हिमाद्देशात्तु नाभितः<ref>हिमाद्देशान्तनाभित इति छ</ref>(३) ॥१०७.०१०
ऋषभो मेरुदेव्याञ्च ऋषभाद्भरतोऽभवत् ।१०७.०११
ऋषभो दत्तश्रीः पुत्रे शालग्रामे हरिङ्गतः ॥१०७.०११
भरताद्भारतं वर्षं भरतात्सुमतिस्त्वभूत्<ref>सुमतिस्तत इति ग.</ref>(४) ।१०७.०१२
भरतो दत्तलक्ष्मीकः शालग्रामे हरिं गतः ॥१०७.०१२
स योगी योगप्रस्तावे<ref>योगप्रस्तारे इति ग.. , ज.. , झ.. च</ref>(१) वक्ष्ये तच्चरितं पुनः ।१०७.०१३
- --- -- - - -- - - - -- - - - - -- - - -
सुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत<ref>इन्द्रद्युम्नोभ्यजायतेति ख.. , छ.. च</ref>(२) ॥१०७.०१३
<small><small>टिप्पणी
१ सुतेभ्य उ इति ख.. , छ.. च
२ रम्येनीलाचलाश्रियमिति ख.. , ङ.. , झ.. च । रम्यं नीलाचले स्थितमिति घ..
३ हिमाद्देशान्तनाभित इति छ..
४ सुमतिस्तत इति ग..</small></small>
- -- - - - -- - - -- - - -- - - -- - -
स योगी योगप्रस्तावे(१) वक्ष्ये तच्चरितं पुनः ।१०७.०१३
सुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत(२) ॥१०७.०१३
परमेष्ठी ततस्तस्मात्प्रतीहारस्तदन्वयः ।१०७.०१४
प्रतीहारात्प्रतीहर्ता प्रतिहर्तुर्भुवस्ततः ॥१०७.०१४
उद्गीतोथ च प्रस्तारो विभुः प्रस्तारतः सुतः<ref>प्रतीहारादित्यादिः, प्रस्तारतः सुत इत्यन्तः पाठो झ.. पुस्तके नास्ति</ref>(३) ।१०७.०१५
पृथुश्चैव ततो नक्तो नक्तस्यापि गयः सुतः ॥१०७.०१५
नरो गयस्य तनयः तत्पुत्रोऽभूद्विराट्ततः ।१०७.०१६
तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत ॥१०७.०१६
महान्तस्तत्सुतश्चाभून्मनस्यस्तस्य चात्मजः ।१०७.०१७
त्वष्टा त्वष्टुश्च विरजा<ref>दुष्टादुष्टश्च विरजा इति ख..</ref>(४)रजस्तस्याप्यभूत्सुतः ॥१०७.०१७
सत्यजिद्रजसस्तस्य जज्ञे पुत्रशतं मुने ।१०७.०१८
विश्वज्योतिःप्रधानास्ते भारतन्तैर्विवर्धितं ॥१०७.०१८
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१०७" इत्यस्माद् प्रतिप्राप्तम्