"ब्रह्मपुराणम्/अध्यायः १९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
'''जम्बूद्वीपवर्मनम् '''
'''लोमहर्षण उवाच '''
उत्तरेमउत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणे।दक्षिणम्।
वर्णवर्षं तद्भारतं नाम भारती यत्र सन्नतिः॥सन्ततिः॥ १९.१ ॥ <br>
नवयोजनसाहस्रो विस्तारश्च द्विजोत्तमाः।
कर्म्मभूमिरियं स्वर्गमपवर्गञ्च इच्छताम्र॥ १९.२ ॥ <br>
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१९" इत्यस्माद् प्रतिप्राप्तम्