"ऋग्वेदः सूक्तं १०.८३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४८:
ससृजे मासि मास्येनम् अभिमत्य तपोऽग्रजम् ।
तेनैनं मन्युरित्याह मन्युरेव तु तापसः ।। बृहद्देवता २.५३ ।।
 
यस्ते मन्योरिति च चतुर्दशर्चस्य सूक्तस्य रुद्रो दुर्वासास्तपनपुत्रो मन्युर्देवता। अपनिलयन्तामिति बीजम्। संसृष्टमिति शक्तिः। शत्रुं क्षपयेति कीलकम्। मम शत्रुक्षयार्थे जपे विनियोगः। अथ ध्यानम् --
 
दंष्ट्राकरालवदनं ज्वालामालाशिरोरुहम्।
 
कपालकर्तिकाहस्तं रुद्रं मन्युं नमाम्यहम्॥ - वनदुर्गोपनिषत् पृ. ४५९
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८३" इत्यस्माद् प्रतिप्राप्तम्