"ऋग्वेदः सूक्तं १०.९४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४५:
 
{{सायणभाष्यम्|
‘प्रैते' इति चतुर्दशर्चं चतुर्थं सूक्तं कद्र्वाः पुत्रस्य सर्पस्यार्बुदस्यार्षम् । पञ्चमी सप्तमी चतुर्दशी त्रिष्टुभः शिष्टा एकादश जगत्यः । सोमाभिषवार्था ग्रावाणोऽत्र देवता । तथा चानुक्रान्तं----प्रैते षळूना सर्पोऽर्बुदः काद्रवेयो ग्राव्णोऽस्तौत्पञ्चम्यन्त्ये त्रिष्टुभौ सप्तमी च' इति । ग्रावस्तोत्र एतत्सूक्तम् । सूत्रित च--- प्रैते वदन्त्वित्यर्बुदं प्रागुत्तमाया आ व ऋञ्जसे प्र वो ग्रावाण इति सूक्तयोः ' ( आश्व. श्रौ. [https://sa.wikisource.org/s/1av9 ५. १२]) इति । यद्वा । इदमेकमैव सूक्तं ग्रावस्तोत्रम्। सूत्रितं च--- अर्बुदमेवेत्येके प्र वो . ग्रावाण इत्येके' (आश्व. श्रौ. ५, १२) इति ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९४" इत्यस्माद् प्रतिप्राप्तम्